SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खंजनप्रकरणम्। (२६१) खरोष्ट्रकौलेयकपृष्टपाते छिंदन्स्वपक्षं विदधाति मृत्युम् ॥ पक्षौ विधुन्वन्दिवसस्य चांते बद्धो मृतो वा न शुभः कदाचित् ॥ २३ ॥ यादृश्यवस्था शकुनैरमुष्य शुभाशुभा स्यात्प्रथमेऽह्नि दृष्टा॥ तस्यापि तादृश्युपलक्षणीया तद्विस्तरेणालमिहापरेण ॥ २४ ॥ पूर्वोक्तमतच्छकुनं समस्तं यात्रादिकार्येष्वपि तुल्यमाहुः ॥ प्रत्यक्षमाश्चर्यमन्यद्विहाय सर्वो जनः पश्यतु खंजनस्य ॥२५॥ अंगारखण्डे किल भमिभागे तस्मिन्भवेद्यत्र करोति विष्टाम् ॥ यत्रावनौ खंजनको विधत्ते रतं भवेत्तत्र महानिधानम् ॥२६॥ ॥ टीका ॥ स्पात् अतिरोगांश्च करोतीत्यर्थः ॥ २२ ॥ खरेति ॥ खरो गर्दभः उष्टः करमः कोलेयकः श्वा तेषां पृष्ठ पातः पतनमुपरिगमन मिति यावत् पक्षं छिंदन्मृत्यु विदधाति दिवसस्य चांते पक्षी विधुन्वंस्तंपश्यञ्जनः बद्धो मृतो वा भवति अतः कदाचिच्छुभो न भवति ॥२३॥ यादृशीति ॥ अमुष्य शकुनैः यादृशी शुभा शुभा वा अवस्था प्रथमेहि दृष्टा स्यात् स्वस्यापि तादृशी उपलक्षणीया ॥ २४ ॥ पूर्वोक्तमिति ॥ यात्रादिकालेष्वपि एतत्पूर्वोक्तं शकुनं तुल्यमाहुः अन्यद्विहाय खंजनस्य सर्वां जनःप्रत्यक्षमाश्चर्य पश्यतु ।॥ २५ ॥ अंगारेति ॥ यत्रासौ विष्टां करोति तस्मिन् किल भूमिभागे अंगारखंडं भवेत् यत्रावनौ खंजनको रतं विधत्ते तत्र महानि ॥ भाषा॥ होग करें ॥ २२ ॥ खरेति ॥ गधा, ऊंट, श्वान इनकी पीठऊपरि आय वैठो दीखै और अपने पावन छेदन करतो होय तो मत्यु करे. और दिवसके अंतमें पंखनकं कंपायमान कर तो जनबंधन और मत्युकुं प्राप्त होय. याते कदाचित् भी शुभ नहीं होय ॥ २३ ॥ यादृशीति ।। खंजनके शकुननकरके जैसी अवस्था शुभ वा अशुभ प्रथम दिवसमें दीग्दै ताक तैसीही उपलक्षणा करनो योग्य है ॥ २४ ॥ पूर्वोक्तमिति ।। यात्रादिक कार्यमें पूर्व सब शकुन तुल्य कहैं है. से और सब छोडके खंजनके शकुन प्रत्यक्ष आश्चर्यवान् देखो ॥ २५ ॥ अंगारेति ॥ जहां बैठकै बीटकरै ता पृथ्वीमें अंगारको खंड होय. और जा पृ. For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy