________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२६२) वसंतराजशाकुने-एकादशोवर्गः ।
खंजनस्य परिकीर्तनं शुभं दर्शनं भवति मंगलप्रदम् ॥ यात्यसौ यदि पुनः प्रदक्षिणं तत्करोति पथिकस्य वांछितम् ॥२७॥ वसंतराजशाकुने सदागमार्थशोभने ॥ समस्तसत्यकौतुके विचारितोऽत्र खंजनः॥
॥ इति दशमो वर्गः ॥ १०॥ यथार्थलाभं स्वरचेष्टितेन रुतांतरेभ्योभ्यधिक प्रभावम् ॥ रुतं त्विदानीमुभयप्रकारं करापिकायाश्च विभावयामः॥१॥ गणाधिपं चाथ कुमारसंज्ञं करापिकां कार्तिकनामधेयाम् ॥ दुर्गा तथा सौमटिकाभिधानां त्वां सर्वहेमंतगते नमामि ॥२॥
॥ टीका ॥ धानं भवेत् ॥ २६ ॥ खंजनेति ॥ खंजनस्य परिकीर्तनं शुभं भवति तथा दर्शनं मंगलप्रदं भवति यदि प्रदक्षिणमसौ याति तदा पथिकस्य वांछितं करोति ॥२७॥ वसंतराजेति ॥ वसंतराजशाकुने विचारितोत्र खंजनः अन्यानि विशेषणानि पूर्ववत्॥
इति श@जयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचंद्रगणिभिर्विरचितायां वसंतरानटीकायां खंजनकवर्णनं नाम दशमो वर्गः ॥ १० ॥
यथार्थेति ॥ स्वरचेष्टितेन यथार्थलाभं रुतांतरेभ्यः अधिकप्रभावम् ।। इदानीमुभयप्रकार रुतं करापिकायाः वयं विभावयामः मनसि विचारयामः तत्र करापिकालंबपुच्छा उपरि श्यामवर्णा महरि इति लोके प्रसिद्धा ॥ १॥गणाधिपमिति।।
॥ भाषा । थ्वीमें खंजन संभोग करे तामें महान् धनको स्थान जाननो ॥ २६:॥ खंजनेति ।। खं. जनको नाम लेनोही शुभहै. तैसेही याको दर्शन मंगलको देवेवारो है. जो ये दक्षिणभागमे आय जाय तो मार्गचलबेवारेकं वांछित फल करें ॥ २७ ॥ इति श्रीजटाशंकरपुत्रज्योतिर्विच्छीधरविरचितायां वसंतराजभाषाटीकायां
खंजनवर्णनं नाम दशमो वर्गः ॥ १० ॥ ॥ यथार्थेति ॥ स्वरकी चेष्टा करके यथा र्थ लाभ होय है. और एक शब्दते और शब्दनकरकै जधिक प्रभाव होयहै. अब हम दोनों प्रकारको करापिकाको शब्द कहै है ॥ १ ॥ ॥ गणाधिपमिति ।। गणेशजीकू अथवा स्वामिकार्तिकजीकू मैं नमस्कार करूंहूं. कार्तिक
For Private And Personal Use Only