________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २६० )
वसंतराजशाकुने - दशमो वर्गः ।
एषु प्रदेशेषु तथापरेषु यदीदृशेषुपहतेषु दृष्टः ॥ कुमूर्तिचेष्टः स तदा करोति न्यक्कारभीरुक्कलहाद्यनर्थान् ॥ २१ ॥
॥ युग्मम् ॥
बंधो वस्त्रास्वशुचौ च रोगो गृहच्छदेऽस्य द्रविणस्य नाशः॥ निरीक्ष्यते वानास देशभंगो निद्राभिभूतोऽभिभवोऽतिरोगान् ॥ २२ ॥
॥ टीका
शून्यालये जनवर्जिते गृहे लोमसु अलकेषु गेहकोणे प्रतीते बुसे तुम इति लोके प्रसिद्धे पलाशे धान्यवर्जिते तृणसमूहे सिकतासु रजस्तु यूपे यज्ञस्तंभ ||२०|| रविति ॥ एषु प्रदेशेषु तथा ईदृशेषु अपरेषु उपहतेषु निन्द्येषु यदि कुमूर्तिचेष्ट इति कुत्सिते मूर्तिचेष्टे यस्य स तथा खंजरीटः दृष्टः सन्न्यक्कार भीरुक्कलहाद्यनर्थान्सतत करोति ॥ २१ ॥
॥ युग्मम् ॥
बंध इति ॥ वरत्रासु दृष्टः बन्धः स्यात् अशुचौ स्थाने रोग: गृहच्छदे गृहस्थच्छदे तृणरूपे आच्छादने भाषायां छप्पर इति प्रसिद्धे अस्य दर्शने द्रविणस्य नाशः स्यात् अनसि शकटे निरीक्ष्यते तदा देशभंगः स्यात् निद्राभिभूते अभिभवः पराभवः
॥ भाषा ॥
दग्ध नाम जलोहुयो हाड होय, शूली मरेको देह, मदिराको पात्र, मनुष्यनकरके रहित शून्यस्थान होय केशन में घरके कोणनमें, धान्यरहित तृणनको समूह होय तामें, रजमें, यज्ञस्तम्भर्मे ॥ २० ॥ एष्विति ॥ इन देशनमें वा ऐसे ऐसे और निंदित जगह में निंदित मूर्तिचेष्टा जाकी ऐसो खंजन दीखे तो धिक्कारी, भय, रोग, कलह इनकूं आदिले जे अर्थ तिने करै ॥ २१ ॥
॥ युग्मम् ॥
॥ बंध इति ॥ वरत्र जो चरसको रस्सा लाव जाकूं कहें हैं तापै दीखै तो बंधन करे, और अपवित्र जगहमें दीखे तो रोग करे और छप्परों दोखे तो धनको नाश करे. और गाडीपे दीखे तो देशभंग करै निद्रामें भरो दीखे तो अपनो तिरस्कार करावे और अति
For Private And Personal Use Only