________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२५२ )
वसंतराजशाकुने-नवम वर्गः ।
प्राक्पार्श्वपृष्ठे शुभदः सशब्दो निरीक्ष्यमाणः कलविकपक्षी ॥ स्त्रीराजयोगः सुरतेन पष्टे स्त्रीलाभमाहारदिक्क्रमेऽसौ ॥ ५६ ॥
॥ इति कलविकः ॥
ग्रामेयकारण्यजलेचराणां स्वयं विभेदो वयसां विरावे ॥ नास्माभिरुक्तः सुखबोध भावाच्चाषादिकान्संप्रति वर्णयामः ॥ ५७॥ इति श्रीवसंतराजविरचिताः पतत्रिणः ॥ इत्यष्टमो वर्गः समाप्तः॥८॥ स्वर्णचूड मणिकंठविशोकं स्वस्तिकाख्यमपराजितसंज्ञम् ॥ नंदिवर्धनमशोकमहं त्वा नौमि चाप सकलाभिमतार्थम् ॥१॥
॥ टीका ॥
॥ प्रागिति ॥ प्राक्पार्श्वपृष्ठे सुशब्दो निरीक्ष्यमाणः कलविकः गहचटकः शुभदः - स्यात् सुरतेन स्त्रीराजयोगः स्यात् स्त्रिया राज्ञा चेत्यर्थः ॥ ५६ ॥
ग्रामेति ॥ ग्रामेयकारण्यजलेचराणां वयसां विरावे विभेदः अस्माभिः न उक्तः ग्रंथबाहुल्यत्वात्सुखबोधभावाच्चाषादिकान्संप्रति वर्णयामः ॥ ५७ ॥ ॥ इतिः कलविकः ॥
इति शत्रुंजयकर मोचनादिसुकृतकारिभिर्महोपाध्यायश्रीभानुचंद्र गणिभिर्विरचितायां वसंतराजशाकुनटीकायां विचारितपतत्रिवर्णनं नाम अष्टमो वर्गः समाप्तः ८ ॥ स्वर्णचडेति ॥ हे चाष अहं त्वां नौमि किमर्थं सकलाभिमतार्थमिति सकलं ॥ भाषा ॥
प्रागिति ॥ कळविक नाम गृहचटकको हैं. ये पुरुषसंज्ञक चिड़ाको नाम है. कलविक अगाडी और पसवाडेनमें और पीठपीछे शब्द करे तो देखे तो शुभ करे और चिडियासूं
- संभोग करतो होय तो स्त्रीकरके और राजा करके योग करावे ॥ १६ ॥
॥ इति कलविकः ॥
ग्रामेयकेति ॥ ग्रामके वनके बहुत पक्षीनके भेद शब्द हैं. याते हमने कहे नहीं हैं. अव सुखपूर्वक बोध जिनके ऐसे चाषकं आदिले पक्षी तिनमें वर्णन करें हैं ॥ ५७ ॥ श्रीजटाशंकरतनयज्योतिर्विच्छ्रीधरविरचितायां वसंतराजभाषाटी कार्या विचारितपतत्रिवर्णनं नाम अष्टमो वर्गः समाप्तः ॥ ८ ॥
॥ इति
स्वर्णचूडेति ॥ हे चाप संपूर्ण वांछा के लिये स्वर्णकी चूड जामें ऐसी माणे जाके कंठमें
For Private And Personal Use Only