________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुते हंसादिकप्रकरणम् ।
( २५१ )
तारो गभीरः कथितो विरावो निशावसाने नृपराष्ट्रवृद्धयै ॥ यो वा सयामं प्रति यामिकस्य पादस्य शब्दस्त्वपरो विरुद्धः ॥ ५४ ॥
॥ इति कुक्कुटः ॥
प्राप्य स्थिरत्वं चिरमन्तरिक्षे नानाप्रकारं मधुरं स्वनंती ॥ आश्वर्यमुत्पादयते यियासोः सा भारती यच्छति भूपतित्वम् ॥ ५५ ॥
॥ इति भारती ॥
टीका ॥
तेपि कुकुकइतीमं शब्दं विमुंचनभीष्टो न भवति ॥ ५३ ॥ तार इति ॥ निशावसाने अस्य गभीरस्तारो विरावः नृपराष्ट्रवृद्धयै कथितः यो वा सयामं प्रति यामिकस्य शब्दः सोऽपि शुभः अपरो विरुद्धः स्यादित्यर्थः ॥ ५४ ॥
॥ इति कुक्कुटः ॥
॥ प्राप्येति ॥ अंतरिक्षे चिरं स्थिरत्वं प्राप्य नानाप्रकारं मधुरं स्वनंती यिया. सोः या आश्चर्य्यमुत्पादयते सा भारती भूपतित्वं यच्छति ददाति मध्यदेशे भारहीति प्रसिद्धः गौर्जरे रेव इति प्रसिद्धा चटिका भारतीत्युच्यते ॥ ५५ ॥ ॥ इति भारती ॥
॥ भाषा ॥
भवान् होय. और कुक्कू या प्रकार ये शब्दकरें तो अभीष्ट नहीं होय ॥ ५३ ॥ तार इति ॥ प्रात:कालमें कुक्कुडाको गंभीर शब्द जेमनो होय तो राजा देश इनकी वृद्धि करे. और बायोशब्द करे तो भी शुभकरे और जो शब्द हैं सो विरुद्ध कर्त्ता हैं ॥ ५४ ॥
॥
इति कुकुटः ॥
प्राप्येति || भारतको मध्यदेशमें भारही नामकर प्रसिद्ध है. और गुर्जरदेशमें रेत्र नाम कर प्रसिद्ध है. और चटिकाभी नाम है. भारती चिडैया आकाशमें बहुतदेर स्थित होयकरके अनेक प्रकार शब्द करत गमनकर्त्ता पुरुषकं आश्चर्य प्रगट करे है वो भारती राजापनो देवे ॥ ५५ ॥
॥ इति भारती
For Private And Personal Use Only