________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुते गर्भप्रकरणम्। (१८७) यावत्संख्यास्तारगाः पुंविहंगाः स्युस्तावंतोप्यर्भका गर्भवत्याः॥ यावन्त्यस्तु स्त्रीविहंग्योऽनुलोमाः स्युस्तावत्यः कन्यका निश्चयेन ॥ २८ ॥ यावत्संख्याः पक्षिणो दक्षिणेन भ्रांत्वा वामं व्याघुटते प्रदेशम् ॥ तावत्संख्यान्यप्यपत्यानि नार्या भूत्वा भूत्वा निश्चयेन म्रियते ॥ २८२ ॥ दीप्तं श्रयेदक्षिणमेत्य पक्षी या निवर्तेत तदा युवत्याः ॥ गर्भो विपद्यत भवेद्विहंगे दुःस्थानसंस्थे सति दुःखभागी॥२८३॥ कृतस्वरो दक्षिणगो विहंगः शुष्कं तरं संस्रयते यदा तत्॥म्रियेतजातोयदि कीटजग्धमाई भवेव्याधिवशस्तदानीम्२८४॥
॥ टीका ॥ क्षयाय भवति ॥२८० ॥ यावदिति ॥ यावत्संख्याः यावंतः विहंगास्तारगाः स्युः गर्भवत्याः तावंतः अर्भकाः स्युः । यावत्यः अनुलोमाः स्त्रीविहग्यः स्युः निश्चयेन तावत्यः कन्यकाः स्युः॥ २८१ ॥ यावदिति ॥ यदि यावत्संख्याः पक्षिणः दक्षिः णेन भ्रांत्वा वामं प्रदेश व्याघोटते तदा नार्याः निश्चयेन तावत्संख्यान्यपि अपत्यानि भूत्वा भूत्वा म्रियते ॥ २८२ ॥ दीप्तमिति यदि दक्षिणमेत्य पक्षी दीप्तं स्थानं श्रयेत यहा ततो विवर्तेत तदा युवत्याः गर्भो विपद्येत । तस्मिन्दुःस्थानसंस्थेसति दुःखभागी भवति गर्भः ॥ २८३ ।। कृतस्वर इति ॥ यदि पूर्व वामे कृतस्वरो विहंगः दक्षिणगः संन्शुष्कं तरं संश्रयते तदा जातः सुतः म्रियते। यदा कीटजग्ध. मा तरं श्रयते तदानी स व्याधिवशः स्यात् ॥ २८४ ॥
॥ भाषा ॥ . प्रदीप्ता चेष्टा होय और प्रतिलोमा गमनकरै तो गर्भको अथवा मातापिताको क्षय करे ॥ २८० ॥ यावदिति ॥ जितने पुरुष विहंग वाम होंय दक्षिणकू आ जाय तो उतनेही गर्भवतीके बालक हो और जितने स्त्रीपक्षी पोदकी अनुलोमा होयँ तितनीही कन्या होय ॥ २८१ ॥ यावदिति ॥ जितने पक्षी जेमने मांऊं भ्रमण करके वामभागमें भ्रमणकरें तो उतनेही नारीके अपत्य होय होयके मर जायें ॥ २८२ ॥ दीप्तमिति ॥ जो पक्षी पोदकी दक्षिणमाऊं आयकरके दीप्तस्थानमें स्थित होय अथवा दक्षिणतूं पीछी वगदजाय तो स्त्रीको गर्भ नष्ट होय जाय. जो विहंग ऐसे आवे और फिर कुत्सितस्थानमें स्थित होय तो गर्भ दुःख भागीहोय ॥ २८३ ॥ कृतस्वर इति ॥ जो पहले वामभागमें शब्दकर दक्षिणभागमें जाय सूखे वृक्षपै स्थित होय तो उत्पन्नहुयो पुत्र मरजाय और जो वृक्ष कीडानने खायो होय
१ अत्र गुण उचितः।
For Private And Personal Use Only