________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०४) वसंतराजशाकुने-सप्तमो वर्गः।
युग्मम् ॥ ग्राम्येण तुल्यश्चटकेन नीलो योऽसौ पुमान्पाडुरपुंडपक्षः ॥ लध्वी ततो धूमनिभा च नारी तत्पोदकीयुग्ममुदाहरंति ॥ २५॥ विलोकिते पक्षिणि तत्र तस्मै समंत्रकोऽघः शिरसा निवेद्यः॥ दृश्येत चेत्पांडविका न तस्मिन्नर्घस्तदा तोरण एव देयः ॥ २६॥ भक्त्या ततः शाकुनिकं प्रपूज्य तां पक्षिपूजां विनिवेद्य तस्मै ॥ ध्यात्वा स्वकार्य हृदयेन सर्व गच्छेत्स्वगेहं विहितप्रणामः॥२७॥
॥ टीका॥
दिम् ॥ युगलं गतार्थम् ॥ २४ ॥ ग्राम्येणेति ॥ ग्राम्येण चटकेन तुल्यवर्णेन नीलः यः स पुमान् कीदृक् पांडुरौ पुंडपक्षौ यस्य स तथा पुंडू तिलकस्य स्थानं गृह्यते यद्वा पुंछौ पुष्टावित्यर्थः। ततो लध्वी धूमनिभा धूमसदृशवर्णा नारी तत्पोदकीयुग्ममुदाहरंति कथयंतीत्यर्थः ॥ २५॥ विलोकितेति ॥ तत्र तस्मिन्प्रदेशे विलोकिते दृष्टे पक्षिणि तस्मै शकुनाय समंत्रकोऽर्घः मंत्रेण सह वर्तमानः मंत्रोच्चारणपूर्वर्वकम् अर्थः शिरसा प्रणम्येति शेषःनिवेद्यः निवेदनीयः चेद्यदि तस्मिन्प्रदेशे पांडविका पोदकी न दृश्येत तहि अर्घस्तोरणे एव देयः प्रदातव्य इत्यर्थः॥२६॥ भक्त्येति ॥ ततस्तदनंतरं पुनः सः स्वगेहं गच्छेत् । कीदृग्विहितप्रणाम इति विहितः कृतःप्रणामो येन स तथा । किं कृत्वा प्रपूज्य पूजां विधाय कं पूर्वोक्तं भत्तया शाकुनिकं शकुनाचार्यम् । पुनः किं कृत्वा तां पक्षिपूजां तस्मै गुरवे निवेद्य । पुनः 'किं कृत्वा स्वकार्य निकाममत्यर्थ हृदयेन मनसि ध्यात्वा विमृश्य ॥ २७ ॥
॥ भाषा॥
तुम्हारे अर्थ नमस्कारहो तुम मेरी अर्थ सिद्धि करो ॥ २४ ॥ ग्राम्येणेति ॥ ग्राममें चिडी होय इन को तुल्य होय नीलवर्ण जाको होय, और श्वेतवर्णके, और पुष्ट ऐसे जाके पंख होय जो ऐसो होय सो तो पुरुष जाननो, और जो छोटी होय धूम कोसो वर्ण जाको होय वा स्त्री जाननी इनकू पोदकीको युग्म कहें हैं ॥ २५ ॥ विलोकिते इति ॥ ये पक्षी
जो दीखें तब ता पक्षीको अर्थ मंत्र बोलकर मस्तक नमाय अर्घ्य निवेदन करै वा इसमें तोरगमेंभी अर्घ देनो योग्यहै ।। ॥ २६ ॥ भक्त्येति ॥ तापीछे भक्तिकरके शकुनके आचार्यकी
For Private And Personal Use Only