________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १०२ )
वसंतराजशाकुने- सप्तमो वर्गः ।
मंत्रः ॥ ॐ नमो भगवति पोदकि कृष्णशकुनि श्वेतपक्षिणि पांडवोपकारिणि पांथोभयतटप्रचारिणं वृक्षगुल्मलतावासिनि सर्वांगसुंदरि सर्वकार्यासाधिनं देवि दिव्यमूर्तिधरे सत्यवादिनि आगच्छ आगच्छ । मम चिंतितं कार्यं सत्यं ब्रूहि ब्रूहि ॐ ह्रींफट्स्वाहा ॥ ॐ ह्रीं प्रजापतये स्वाहा ॥ अयं मंत्रः । ज्ञान मुद्रयैकमंकितं करं पुस्तकेन चिह्नितं तथापरम् ॥ बिभ्रतीं हिमदुकुंददीधितिं पंकजासनां स्मरेत्सरस्वतीम् ॥ ॥ १९ ॥ ततो गृहीत्वा खटिकां स्वकार्य शिलातले तत्र शुभे विलिख्य || सिध्यत्विदं मे भगवत्यविघ्नादुत्क्वति देव्यै विनिवेदनीयम् ॥ २० ॥
॥ टीका ॥
पकारिणि पांथोभयतटप्रचारिणि वृक्षगुल्मलतावासिनि सर्वागसुंदरि सर्वकार्यसा धिनि देवि दिव्यमूर्तिधरे सत्यवादिन्यागच्छ आगच्छ मम चितितं कार्यं सत्यं ब्रूहि ब्रूहि ॐ ह्रीं फट् स्वाहा ॐ ह्रीं प्रजापतये स्वाहा ॥ १८ ॥ ज्ञानति ॥ पूर्वमेव व्याख्यातम् ॥ १९ ॥ तत इति ॥ ततः तदनंतर इति देव्यै विनिवेदनीयं किं कृत्वा इत्युक्का इतीति किं हे भगवति ममेदं कार्यमविनात्सिध्यतु । किं कृत्वा खटिकां गृहीत्वा तत्र तस्मिञ्छुभे शिलातले स्वकार्यं विलिख्य लिखित्वा ॥ २० ॥
॥ भाषा ॥
नमें सूर्य पश्चिममें जॉय जबसूं करें अर्थात् रात्रिमें संपूर्ण करें | मंत्र || ॐ नमो भगवति पोदकि कृष्णशकुनि श्वेतपक्षिणि पांडवोपकारिणि पांथोभयतटप्रचारिणि वृक्षगुल्मलताबा सिनि सर्वागसुंदरि सर्वकार्यार्थसाधिनि देवि दिव्यमूर्तिधरे सत्यवादिनि आगच्छ आगच्छ मम चिंतित कार्य सत्यं ब्रूहिब्रूहि ॐ ह्रीं फट् स्वाहा ॐ ह्रीं प्रजापतये स्वाहा || इस मंत्र का उच्चारण करे ॥ १८ ॥ एक हाथमें ज्ञानमुद्रा दूसरे हाथ में पुस्तक धारण करें चंद्रमा और कुंदके पुष्पकीसी कांति धारण करें और कमलासनमें स्थित ऐसी सरस्वती ताय स्मरण करें ॥ १९ ॥ तत इति ॥ खडियासूं 'शिलाके तले अपनो कार्य लिख करके उनके अगाडी है भगवति मेरो कार्य निर्वित्रपूर्वक सिद्ध होय, ऐसे कहकर के देवीके अर्थ अपनी कार्य निवेदन
For Private And Personal Use Only