________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुते अधिवासनप्रकरणम् ।
( १०१ )
बल्यर्वपुष्पाक्षत धूपदीपैरभ्यर्चयेदक्षिणया च सर्वान् ॥ होमो दशांशेन च मंत्रजापात्ततो विधेयो मधुना समिद्भिः ॥ ॥ ३७ ॥ मंत्र प्रतिष्ठार्चनजाप्यहोमेष्वावाहने चैवं नियोज - नीयः ॥ पृष्ठे दिनेश प्रविधाय कुर्यात्पूर्वोदितं सर्वमुदारचेताः ॥ १८ ॥
॥ टीका ॥
स्त्रयुग्मानि तैस्तैराच्छाद्य तान्पूर्वोक्तान् शुक्केन सूत्रेण विवेष्टयेत् ॥ १६ ॥ बल्यर्धति ॥ सर्वान् तानभ्यर्चयेत् पूजयेत् कैः बल्यर्थपुष्पाक्षतधूपदीपैरिति वलिः भक्ष्य वस्तुनः पुरो ढौकनम् । अर्ध : जलभृतपात्रस्य पुरः स्थापनं पुष्पाणि प्रसिद्धानि अक्षता: तंडुलाः धूपः पूर्व प्रतिपादितः दीपः प्रसिद्धः दक्षिणया चेति दक्षिणा होमानंतरं ब्राह्मणेभ्यो दानाहं द्रव्यं तथा ततः अभ्यर्चनानंतरं मंत्रजापात् मधुना क्षौद्रेण समिद्भिः होमो विधेयः केन दशांशेन दशमभागेनेत्यर्थः ॥ १७ ॥ मंत्र इति ॥ एषः मंत्रः प्रतिष्ठार्चनजाप्यहोमेषु आह्वाने च नियोजनीयः तत्र प्रतिष्ठा सर्वेषां सम्यक्प्रकारेण स्थापनम् अभ्यर्चनं चंदनादिनाऽनुलिंपनं जाप्यो जपः होमः पूर्वोक्तस्तेषु आवाहनं पूर्वोक्तानामाह्वानं तस्मिन्नर्थाद्विसर्जनेऽपि एतत्सर्वं पूर्वोदितं पृष्ठे पृष्ठभागे दिनेशं सूर्य विधाय कृत्वा कुर्यात् । कीदृक उदारचेता इति उदारं असंकुचितं चेतश्चित्तं यस्य स तथा पृष्ठे रविं विधायेति प्रतिपादनान् रजन्यामेव सर्वं कुर्यादित्यर्थी लभ्यते अथवा दिवसस्य चतुर्थप्रहरघटिका चतुष्कमारभ्य रात्रिटिकाचतुष्टयं यावत्पश्चिमादिशः प्रदीप्तवान्सूर्यस्तावत्सूर्यस्य पृष्टविधानत्वं युक्तमित्यर्थः । मंत्रश्चायम् । ॐ नमो भगवति पोकि कृष्णशकुनिश्वेतपक्षिणि पांडवो
॥ भाषा ॥
करें फिर अखंडित श्वेतवखनके युग्मलेके आच्छादनकरके फिर सबकूं श्वेतसूत्रकर वेष्टन करे ॥ १६ ॥ वल्पइति ॥ फिर उनको अर्ध्य पुष्प अक्षत धूपदीप बढिभक्ष्य और दक्षिणा इन करके पूजन करै ता पीछे जापते दशांश सहत और समिधाकरके हवन करो ॥ ॥ १७ ॥ मंत्र इति ॥ मूलमें ऊपर कह्यो जो मंत्र तासं प्रतिष्ठा देवतानको स्थापन और चंदनादिक करके लेपन करनो जप होम आवाहन या एकही मंत्रसूं सब करनो निर्जनव
For Private And Personal Use Only