________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नरेंगिते अङ्गस्फुरणप्रकरणम् । स्पंदो भुजस्येष्टसमागमाय स्पंदः करस्य द्रविणाप्तिहेतुः।। स्पंदश्च पृष्ठस्य पराजयाय स्पंदो जयायोरास मानवानाम् ॥ ॥५॥ पार्श्वप्रकंपे भवति प्रमोदः स्तनप्रकंपे विषयस्य लाभः ॥ कटिप्रकंपे तु बलप्रमोदौ नाभिप्रकंपे निजदेशनाशः॥६॥धनद्धिरंत्रप्रभवे प्रकंपे दुःखं धनांतं हृदयस्य चान्तः ॥ स्फिक्पायुकंपेऽपि च वाहनाप्तिर्वरांगकंपे वरयोषिदाप्तिः ॥७॥
॥ टीका ॥
स्कंधे गले व स्फुरणे भोगविवृद्धिलाभौ यथाक्रम स्याताम् ॥ ४॥ स्पंद इति ॥ भुजस्य स्पंदः स्फुरणमिष्टसमागमाय स्यात् कराग्रे स्पंदः द्रविणाप्तिहेतुर्भवति स्वYठे स्पंदः पराजयाय भवति मानवानामुरसि हृदये स्पंद: जयाय भवति ॥ ५ ॥ पार्श्वप्रकंप इति ॥ पार्श्वप्रकंपे अर्थात्स्फुरणे प्रमोदः स्यात् । 'वाहमले उभे कक्षौपार्श्वमस्त्री तयोरधः ॥ इत्यमरः ।। स्तनप्रकंपे स्फुरणे विषयस्य लाभः स्यात् कटि. प्रकपे बलप्रमोदौ । बलं शक्तिः प्रमोदो हर्षः स्यातां नाभिप्रकंपे निजदेशनाशः स्यात् ॥ ६ ॥ धनर्द्धिरिति ।। अंत्रप्रभवे प्रकंपे धनादः स्यात् । च पुनः हृदयस्यांते प्रकंपे धनांतं दुःखं स्यात् स्फिक्पायुकंपे च वाहनाप्तिर्भवति स्फिको कटिमोथी पायुर्गुदं तयोः स्फुरणे वाहनाप्तिर्भवतीत्यर्थः वरांगकंपे वरयोपिदाप्तिर्भवति वरांग स्त्रीपुंसचिहं । 'वरांगं स्त्रीपुंसचिह्न वरांगं तु च्युतिर्बुलिः' इति हैमः ॥ ७ ॥
॥ भाषा ॥
फडके तो भोगवृद्धि होय और गलो फडके तो लाभ होय ॥ ४ ॥ स्पंद इति ॥ भुजाको फडकनो इष्ट समागमके अर्थ है, हस्तको अग्रभाग फडकै तो धनप्राप्ति होय. अपनी पीठ फडके तो पराजयके अर्थ होय. वक्षस्थलमें फडकन होय तो मनुष्यनके जयके अर्थ है ॥ ५ ॥ पाश्वप्रकंप इति ॥ पशवाडेनमें फडकन हुयेसूं प्रमोद होय, स्तन फड़के तो विषयको लाभ होय, कमर फडके तो बल शक्ति प्रमोद हर्ष होय, नाभिफडके तो निजदेशको नाश होय ॥६॥ धनर्द्धिरिति ॥ आंते फडके तो धनकी ऋद्धि होय, कुंख और गुदा ये फडके तो बाहनकी प्राप्ति होय, वरांगफडके तो स्त्रीकं पुरुषकी प्राप्ति
For Private And Personal Use Only