________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८८)
वसंतराजशाकुने-षष्ठो वर्गः। दृगंतमध्ये स्फुरणेऽर्थसंपत्सोत्कंठितः स्यात्स्फुरणे हगादेः॥ जयो दृशोऽधः स्फुरणे रणे स्यात्प्रियश्रुतिः प्रस्फुरित च कणे ॥३॥ योषित्समृद्धिः स्फुरिते च गंडे प्राणे च सौरभ्यमुदौ भवेताम् ॥ भोज्येष्टसंगावधरोष्ठयोश्च स्कंधे गले भोगविवृद्धिलाभौ ॥४॥
॥ टीका॥
सति सहायलाभः स्यात् ॥२॥ दृगंत इति दृगंतमध्ययोः स्फुरणे अर्थसंपत्स्यात् । हगादौ स्फुरणे सोत्कंठितः स्यात् । दृशोऽधः स्फुरणे रणे जयः स्यात् । ग्रंथांतरे त्वेवं “वामस्याधः स्फुरणमसकृत्संगभंगाय हेतोस्तस्यैवोर्द्ध हरति नितरां मानसं दुःखजालम् ॥ नेत्रप्रांते भवति च धनं वित्तनाशं च कोणे सर्वैश्चित्यं विपरितमथो दक्षिणाक्षिपचारे" ॥१॥ सर्वत्र तदुपन्यासे वेवं सामान्यतः कर्णे प्रस्फुरिते जयश्रुतिः स्यात् ॥ ३ ॥ योषिदिति ॥ गंडे स्फुरिते योषित्समृद्धिः स्यात् । गंडः कपोलः “गलात्परः कपोलश्च परो गंडः कपोलतः” इति हैमः॥कचिद्योषित्समृद्धिः स्फुरिते कपोले इत्यपि पाठः । तत्र गलात्कपोल इत्यर्थः । प्राणे नु सौरभ्यमुदी भवेतामधरोष्ठयोश्च यथाक्रम स्फुरणे भोज्येष्टसंगौ स्यातां भोज्यश्च इष्टसंगश्च भीज्येष्टसंगौ इतरेतरबंदः । “ओष्ठाधरौ तु रदनच्छदौ दशनवाससी' इत्यमरः ॥
॥ भाषा ॥
मस्तक फडके तो शीत्र पृथ्वीप्राप्ति होय, और ललाट फडके तो स्थानवृद्धि होय, और भृकुटी नासिकाके मध्यमें फडकन होय तो प्रियसंगम होय और नासिका और नेत्र इनके मध्यमें फडके तो सहायीको लाभ होय ॥२॥ गंत इति ॥ नेत्रके अंतमध्यमें पडकन होय तो अर्थ संपदा होय, नेत्रनके आदिमें फडकै तौ उत्कंठासहित होय, और नेत्रनके नाचे फडकन होय तो संग्राममें जय होय, और कर्ण फडके तो. जयको श्रवण होय ।। ॥ ३ ॥ योषिदिति ॥ कपोल फडकै तौ स्त्रीकी समृद्धि होय और नासिका फडकै तो सुगंधवान् पदार्थ मिलें, अबरओष्ठनके फडकनसू भोज्य और इष्ट संग होय. और कंध
For Private And Personal Use Only