________________
Shri Mahavir Jain Aradhana Kendra
वर्षमान
॥ ए८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिवारेण सर्वेण । श्रेयसे कारिताः पराः ॥ मूर्तयो जिननाथानां । कषपट्टादिसंजवाः ॥ ५० ॥ राज्यसिंहस्तु निःपुत्रो । हृदि खेदं समुद्रद्दन् ॥ कालेन कियता तत्र । दंत पंचत्वमाप सः ॥ ५९ ॥ लघुबंधुरधैतस्य । नामतो नेणसिंहकः ॥ धनाढ्योऽत्रानवडीमान् | जैनधर्मैकमानसः ॥ ६० ॥ प्रोत्तुंगः कारितस्तेन । प्रासादोऽत्र चतुर्मुखः ॥ रम्यो भूरिव्ययेनाथ । गवाक्षैरभितोंचितः ॥ ६१ ॥ मेलितोऽयं विशालत्व - ख्यापनार्थे द्वयोरपि ॥ स्वबंधुकारिते चैत्ये । द्वारैकप्र विधानतः ॥ ६२ ॥
बळी ( तेमना ) सर्व परिवारे ( पोतपोताना ) कल्याण माटे कसोटी आदिकमांथी जिनेश्वरपशुओनी बीजी प्रतिमाओ करावी. ।। ५८ ।। हवे पुत्ररहित एवा ते रायसीशाह हृदयमां खेद धारण करता थका केटलेक काले अरेरे! ते नवानगरमां मरण पाया. ॥ ५९ ॥ हवे अहीं ते रायसीशाहनो नेणसीशाह नामे एक न्हानो भाइ हतो, तथा ते धनवान, बुद्धिवान तथा जैनधर्मपर दृढ मनवाळो हतो. ॥ ६० ॥ ते नेणसीशाहे अहीं नवानगरमां षणुं द्रव्य खरचीने फरता झरुखाओथी शोभतो उंचो मनोहर चतुर्मुख जिनप्रासाद बंधाव्यो ॥ ६१ ॥ पछी ते मासादने बन्ने जिनमंदिरोतुं विशालपणुं देखाडवा माटे तेओनो एकज दरवाजो करीने पोताना भाइए करावेला प्रासादमां मेळवी दीघो. ॥। ६२ ।।
For Private And Personal Use Only
चरित्रम्.
॥ ए ॥