________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasagarsur Gyanmandir
कालान
॥एए॥6
श्रीसंजवाख्योरुजिनेश्वरस्य । प्रतिष्ठितानीह सुबिंबकानि ॥ सुश्रेष्टिना तेन बहुव्ययेन । सूरीश्वरस्योरुकरेण शीघं ॥ ६३ ॥ राज्यसिंहमृतितोऽतिखेदित-श्चापसिंह श्व कीर्तिखालसः ॥ प्रारजतिननिकेतमेककं । कर्तुमत्र शुजभावनावितः ॥ ६४॥ पूर्णतामथ गतं परं न तत् । शंगमात्रमपि तु व्यराजत ॥ तत्र मूर्तिरपि नो जिनेशितु-विघ्नतः खलु निवेशिता ध्रुवं ॥६५॥ इति श्रीमधिधिपगबाधीश्वरजहारकशिरोमणिश्रीमत्कल्याणसागरसूरीश्वरपट्टालंकारश्रीमदमरसागरसूरि विर
पछी ते उत्तम एवा नेणसीशाह शेठे ते जिनप्रासादमा घणु द्रव्य खरची आचार्य श्रीकल्याणसागरसूरिजीना उत्तम हाथे श्रीसंभवनाथजी नामना मनोहर तीर्थकर प्रभुनी श्रेष्ट प्रतिमाओनी तुरत प्रतिष्ठा करावी. ।। ६३ ॥ रायसीशाहना मरणथी अतिशय खेद पामेला चापशीशाहे कीर्तिनी इच्छायी अहीं ( नवानगरमा ) शुभ भावथी भावित थइने एक जिनमंदिर करवानो प्रारंभ कर्यो. ॥ ६४ ॥ परंतु ते जिनमंदिर संपूर्ण थयु नही, फक्त ( तेनुं) शिखरमात्रज शोभवा लाग्युं. तेमज खरेखर विनने लीधे ते जिनमंदिरमा जिनेश्वरप्रमुनी प्रतिमानी पण स्थापना थइ नहीं ।। ६५ । एवी रीते श्रीमान् विधिपक्षगच्छाधीश्वर भट्टारकशिरोमणि श्रीमान् कल्याणसागर सूरीश्वरना पाटने शोभावनारा श्रीमान् अमरसागरसूरिजीए रचेला श्रीमान्
एए॥
For Private And Personal Use Only