________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kailassagerul Gyanmandit
बर्धमान-
चरित्रम,
श्रीशत्रुजयशैलाग्र-शिखरेऽपि जिनमंदिरं ॥ कारितं श्रेयसे ताभ्यां । सूरिवयोंपदेशतः ॥ ५३॥ रिष्टरत्नमयी ह्येका । वर्धमानेन कारिता ॥ श्रीनेमेः प्रतिमा मुद्रा-सहस्रनवकव्ययात् ॥ ५४ ॥ माणिक्यरत्न संभूता । पद्मसिंहेन कारिता ॥ प्रतिमा वासुपूज्यस्य । सहस्रनवकव्ययात् ॥ ५५ ॥ भार्यया वर्धमानस्य । सहस्त्रदशकव्ययात् ॥ नीलरत्नमयी मूर्तिः । पार्श्वनाथस्य कारिता ॥५६॥ नीलरत्नमयी चैवं । सहस्रदशकव्ययात् ॥ पद्मसिंह स्त्रिया मूर्ति-मल्लिनाथस्य कारिता ॥ ५॥
| बळी ते बन्ने भाइओए ( पोताना ) कल्याण माटे ते उत्तम आचार्य महाराजना उपदेशथी शत्रुजयपर्वतना मुख्य शिख
रपर पण एक जिनमंदिर कराव्यु. ॥ ५३ ।। वर्धमानशाहे नवहजार महोरो खरचीने रिष्टरत्ननी श्रीनेमिनाथ प्रभुनी एक - प्रतिमा करावी. ॥ १४ ॥ पद्मसिंहशाहे नवहजार महोरो खरचीने माणिक्य रत्ननी श्रीवासुपूज्यस्वामिनी एक मतिमा करावी.
॥ ५५ ॥ वर्धमानशाहनी स्त्रीए ( नवरंगदेवीए ) दशहजार महोरो खरचीने श्रीपार्श्वनाथ प्रभुनी नीलम रत्ननी एक प्रतिमा करावी. ॥५६॥ एवीज रीते दश हजार महोरो खरचीने पद्मसिंहशाहनी स्त्रीए ( कमलादेवीए) नीलमरत्ननी श्रीमल्लिनाथप्रभुनी एक प्रतिमा करावी. ॥ ७ ॥
For Private And Personal Use Only