SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandir उपराभ्ययन खत्रम् भाषांतर अध्य०१९ ॥११५८॥ अप्रशस्त द्वारोथी निवृत्त थतांज सर्वतः चारेकोरथी विहिताश्रव-एटले रोकाइ गयां छे पापागमननां द्वार जेना एवा थया, तथा अध्यात्मध्यानयोग वडे एटले आत्मामा ध्यानयोग-शुभ व्यापार बड़े प्रशस्त दमशासन थया. दम एटले उपशम, तथा शासन एटले सर्वज्ञ सिद्धांत, आ बने जेनां प्रशस्त छे तेवा- अर्थात् शुभ ध्यानयोगे करी उपशम तथा श्रुतज्ञान शुभ जेने प्राप्त छे एवा थया.९४ एवं नाणेण चरणेण । दंसपेण तवेण य ॥ भावणाहि य सुद्धाहि । सम्मं भावित अप्पयं ॥ ९५ ॥ बहुयाणि य वासाणि | सामनमणुपालिया ॥ मासिएण उ भत्तणं । सिद्धि पत्तो अणुत्तरं ।। ९६ ॥ युग्म एबीज रीते ज्ञानवडे, चरण-आचरणे करी, दर्शनवडे तथा तपोवडे करी अने शुद्ध भावनाओचडे आरमाने सम्यक् प्रकारे भावित करी बहुकघणांक वर्षों सुधी आमण्यसाधुधर्म पाळीने एक मासना भक्त-अनशन ब्रतवडे अमुत्तर सर्वोत्कृष्ट सिद्धिने पाम्या.९५-९६ । व्या०–उभाभ्यां गाथाभ्यां वदति-तु पुनर्मूगापुत्रो मुनिर्मासिकेन भक्तेन सिद्धि प्राप्तो मोक्षं गतः. मासे भवं मासिकं, तेन मासीकेन भक्तन मासोपवासेनेत्यर्थः. कथंभूतां सिद्धिं ? अनुत्तरां प्रधानां, सर्व-1 स्थानकेभ्य उत्कृष्टं स्थानमित्यर्थः, जन्मजरामृत्यूपद्रवेभ्यो रहितत्वात्. किं कृत्वा! एवममुना प्रकारेण ज्ञानेन मतिश्रुतादिकेन, पुनश्चरणेन यथाख्यातेन, पुनदर्शनेन शुद्धसम्यक्त्वीश्रद्धारूपेण, पुनस्तपसा द्वादशविधेन, च पुनर्भावनाभिर्महाव्रतसंबंधिनोभिः पंचविंशतिसंख्याभिर्भावनाभिः. अथवाऽनित्यादिभिर्वादशप्रकाराभिरा त्मानं सम्यकप्रकारेण भावयित्वा, निर्मलं कृत्वा. कथंभूताभिर्भावनाभिः? शुद्धाभिर्निदानादिदोषमलरहिताभिः. पुनः किं कृत्वा बहूनि वर्षाणि श्रामण्यं यतिधर्ममनुपास्याराप्य ॥९५ ॥ ९६ ॥ (युग्मचे गथानो भेळो अन्वय .) तु-वळी मृगापुत्र मुनि मासिक भक्ते करी सिद्धि-मोक्षगतिन पाम्या. मासिकभक्त एटले C+%ॐॐॐॐॐ For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy