SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उचराध्ययन सूत्रम् ॥११६७।' www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'द्वास्या पशुंना शरीरं छिनत्ति, कश्चिचंदनेन शरीरमर्चयति, तदा तयोरुपरि समानकल्पः सदृशाचारः तथा पुनरशने आहारकरणे, तथाऽनशने आहाराऽकरणे सदृशः ॥ ९३ ॥ वळी ते केवो थयो ? अनिश्रित = निश्रारहित, अर्थात् कोइना पण साहाय्यनी वांछना न राखनारो, तथा आ लोकमां = राज्यादि भोगमां के परलोकमा=देवलोकादि सुखमां निश्रा=वांछा न रखनाशे वळी वासी चंदनकल्प - कोइ वांसलो लइने तेनुं अंग छोले अथवा कोइ चंदन वडे तेना शरीरने विलेपन करे ए बेयना उपर समान कल्प= एक सरखा आचरणवाळो तेमज अशन-आहार करवामां तथा अनशन, उपवास करवामां पण सदृश =समान चित्तवाळो थयो ।। ९३ ।। अप्पसत्थेहिं दारेहिं । सबओ पिहियासवे || अज्झप्पज्झाणजोगेहिं । पसत्थदमसासणे ॥ ९४ ॥ अप्रशस्त = निधारो हिंसादिकथी निवृत्त थया तेथी सर्वतः चारेकोरथी विहिताधव पटले पापकर्मना व्यापार जेणे रोक्या ले एवा घया. अने अध्यात्म ध्यानयोगवडे प्रशस्त है. दम तथा शासन जेन एवा थया अर्थात् इन्द्विजय करी शापनानुरागी थया. ९४ व्या० - पुनर्मृगापुत्रोऽप्रशस्तेभ्यो द्वारेभ्यः कर्मोपार्जनोपायेभ्यो हिंसादिभ्यो निवृत्त इति शेषः पुनः कीदृशः १ अप्रशस्तद्वारेभ्यो निवर्तनादेव सर्वतः पिहिताश्रवः, पिहिता निरुद्धा आश्रवाः पापागमनद्वाराणि येन स पिहिताश्रवः पुन कीदृश: ? अध्यात्मध्यानयोगः प्रशस्तदमशासनः, अधिआत्मनि ध्यानयोगा अध्यात्मध्यानयोगास्तैरध्यात्म ध्यानयोगैर्मन सि शुभच्यापारैः प्रशस्ते दमशासने यस्य स प्रशस्तदमशासनः दम उपशमः शासनं सर्वज्ञसिद्धांता यस्य शुभध्यानयोगैरुपशमश्रुतज्ञाने शुभे वर्तते इत्यर्थः ॥ ९४ ॥ वळी ते मृगापुत्र अप्रशस्त द्वार= एटले कर्म उपार्जन करवाना उपायो हिंसादिकथी 'निवृत्त धया' (एटलुं शेष लेबुं.) अने ते For Private and Personal Use Only भाषांतर अध्य०१९ ॥११६७॥
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy