________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| भाषांतर
D॥१९६२॥
FORIES
व्या०-एवममुना प्रकारेण स मृगापुत्रो मातापित्रोरनुज्ञां लात्वा, ताहे इति तदा तस्मिन् काले बहुषिधं उत्तराध्य
ममत्वं छिनत्ति. इदं धनं मम, इदं गृहं मम, इदं कुटुंब ममेति बुद्धिं त्यजतीत्यर्थः.का किमिव महानागो महासर्पः यन सत्रम् । ॥श कंचुकमिच, यथा महासपों निर्मोकं त्यजति, तथा मृगापुत्रः सर्व ममत्वं त्यजतीति भावः. ८७
है आ प्रकारे ते मृगापुत्रे मातापितानी अनुज्ञा मेळचीने ते पछी तेज समये बहु प्रकारना ममत्वने छेदी नाख्. आ धन मारु, PIआ घर मालं, आ कुटुंब मारू, आवा प्रकारनी ममत्व बुद्धिनो त्याग कर्यो. केनी पेठे। महानाग महोटो सर्प जेम कांचळीने छोडे /तेम मृगापुत्रे सर्व ममत्वने त्यज्यु.८७
इट्टी वित्तं च मित्त य । पुत्ते दारं च नायओ॥ रेणुयं व पडे लग्गं । निध्धुणिसाण निग्गओ॥ ८॥
सदि, वित्त, तथा मित्र, पुत्र तथा दार-मी भने ज्ञाति; मा सर्वेने-पर-वर्षे लागेल रजर्ने जेम संखेरी नाखे तेम-निर्भूत सीने मर्थात् भेडी पहने र निनायधी मृगापुत्र धरनी बहार भोकल्या. 66
व्या:-मृगापुत्र एतत्सर्व निथ्य त्यक्त्वा निर्गतः, संसारागृहाच निःमृता. किं किं त्यक्तमित्याह-ऋद्धिईस्त्यश्वादिः, वित्तं धनधान्यादि, च पुनर्मित्राणि सहजसहवर्षितसहपांशुक्रीडितानि मुहदः, पुनः पुत्राअंगजाः, पुनाराः खियः, पुनर्जातयः स्वजनाः क्षत्रिया, एतत्सर्व परित्यज्य प्रबजितः, किमिव पटे लग रेणुमिव नूतन| वस्त्रे लग्नं रज इव. यथा कश्चिच्चतुरो मनुष्यो वा लग्नं रजो निर्धनोति, तथा मृगापुत्रोऽपीत्यर्थः ॥८॥
ASKARNAKA
For Private and Personal Use Only