SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | भाषांतर D॥१९६२॥ FORIES व्या०-एवममुना प्रकारेण स मृगापुत्रो मातापित्रोरनुज्ञां लात्वा, ताहे इति तदा तस्मिन् काले बहुषिधं उत्तराध्य ममत्वं छिनत्ति. इदं धनं मम, इदं गृहं मम, इदं कुटुंब ममेति बुद्धिं त्यजतीत्यर्थः.का किमिव महानागो महासर्पः यन सत्रम् । ॥श कंचुकमिच, यथा महासपों निर्मोकं त्यजति, तथा मृगापुत्रः सर्व ममत्वं त्यजतीति भावः. ८७ है आ प्रकारे ते मृगापुत्रे मातापितानी अनुज्ञा मेळचीने ते पछी तेज समये बहु प्रकारना ममत्वने छेदी नाख्. आ धन मारु, PIआ घर मालं, आ कुटुंब मारू, आवा प्रकारनी ममत्व बुद्धिनो त्याग कर्यो. केनी पेठे। महानाग महोटो सर्प जेम कांचळीने छोडे /तेम मृगापुत्रे सर्व ममत्वने त्यज्यु.८७ इट्टी वित्तं च मित्त य । पुत्ते दारं च नायओ॥ रेणुयं व पडे लग्गं । निध्धुणिसाण निग्गओ॥ ८॥ सदि, वित्त, तथा मित्र, पुत्र तथा दार-मी भने ज्ञाति; मा सर्वेने-पर-वर्षे लागेल रजर्ने जेम संखेरी नाखे तेम-निर्भूत सीने मर्थात् भेडी पहने र निनायधी मृगापुत्र धरनी बहार भोकल्या. 66 व्या:-मृगापुत्र एतत्सर्व निथ्य त्यक्त्वा निर्गतः, संसारागृहाच निःमृता. किं किं त्यक्तमित्याह-ऋद्धिईस्त्यश्वादिः, वित्तं धनधान्यादि, च पुनर्मित्राणि सहजसहवर्षितसहपांशुक्रीडितानि मुहदः, पुनः पुत्राअंगजाः, पुनाराः खियः, पुनर्जातयः स्वजनाः क्षत्रिया, एतत्सर्व परित्यज्य प्रबजितः, किमिव पटे लग रेणुमिव नूतन| वस्त्रे लग्नं रज इव. यथा कश्चिच्चतुरो मनुष्यो वा लग्नं रजो निर्धनोति, तथा मृगापुत्रोऽपीत्यर्थः ॥८॥ ASKARNAKA For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy