________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्यय नसूत्रम् ॥११४७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|nterict Hear पराधीन बनीने हु गढ़ ( अणी उपरना [अन्नादिकने खावा जत माहाना तळवाम भोकाय एवा कांटावाळी दोरी ) वडे तथा मगर अने जाळोवडे अनंतवार बींधानो छु तथा फढाको छु भने पकढीने मराणो पण खुं. ६५
व्या०-हे पितरौ । पुनरहं गलैर्मत्स्यानां पाशैर्मकरजालैर्मत्स्यजालैर्मत्स्य इव विद्धगलोऽभूवं, पुनर्गृहीतो मकररूपधारिभिः परमधार्मिकैर्बलादुपादत्तः पुनरुल्लिओ इति उल्लिखितश्रीरितः पुनः स्फाटितः काष्टवद्विदारितः. पुनरनंतशो मारितो गर्दभ इव कुट्टितः ॥ ६५ ॥
हे माता पिता ! बळी हुं गल एटले माछलां पकडवाना पासला ओवडे तथा मगरजाळोवडे मत्स्यनी पेठे गळे घाणो छु पकडीने मकर रूपधारी परमाधार्मिकोए बलात्कारथी पकडीने मने उल्लिखित चीर्यो छे, फाड्यो छे तथा अनन्तवार मार्यो - डानी पेठे कूट्यो पण छे, ६५
विदंस एहिं जाहिं । लेप्याहिं सउणोविव । गहिओ लग्गो य बद्धो य । मारिओ य अनंतसो ॥ ६६ ॥
विदेशक= पक्षीओने करनारा श्येनादिक पक्षियोवडे तथा जाळवडे भने लेप्या=कही (यां एकही चोपडी होय त्यां पंखी बेसे तो चोंटो जाय भने त्यांची उखडी शके नहिं एवा लेपने लेग्या कहे छे.) वगेरेथी अनंतवार हुं पकड़ायो डुं चोटी रक्षो हुं तथा बधाइ रह्यो एम अनेकवार अनेक प्रकारे मरायो छु. ६६
व्या०-हे पितरौ ! पुनरहं शकुनिरिव पक्षीव विशेषेण दंशंतीति विदेशकाः श्येनादयस्तेजलिस्तारबंधनैः पक्षिबंधनविशेषैर्बलाद्गृहीतः 'विदंशो मृगपक्षिणां' इति हैमः पुनरहं जालैर्गृहीतः पुनर्लेप्याभिः शिरीषलेप
For Private and Personal Use Only
भाषांतर अध्य०१९ ।।११४७॥