________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य
यन सूत्रम् ॥११४६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दूरीकृतचर्मेत्यर्थः एवमनंतशो वारंवारं कदर्पितः ॥ ६३ ॥
हे माता पिता !ळ मुंडवाना अखाओवडे तथा तीक्ष्ण धारवाळी छुरिभोवडे अने कल्पनी=कातरोवडे हुं कपायो छु तेमज बनी पेठे फडायो छु तथा छुरिओवढे काकडीनी पेठे छेदायो छु अने उत्कृत =शरीरनी चामडी उतरडी नांखी चीरायो छु एम अनंतशः नाम घणीवार कति=कथायो छु. ६३
पासेहिं कूडजाहिं । मिओवा अवसो अहं ॥ बाहिओ बद्धरुद्धो य । बहुसो चेव विवाइओ ॥ ६४ ॥
मृग जेम अवश होय तेवो हुं पराधीन बनी पाश=पासलावडे तथा कूटजाळ कपटयुक्त जाळो पाथरीने बहुशः घणीवेवार ढंगायो एं, बंधाणो धुं रुद्र=क्यांय न जवाय तेम संधाणो हुं भने मराणो हुं. ६४
व्या०-हे पितरौ ! पुनरहं बहुशो वारंवारं पाशैर्वधनैस्तथा कूटजालैः कुडिवागुरादिभिर्मृग इव वाहिओ इति भोलवितस्तथा बद्धो रुद्धश्च बाह्यप्रचारान्निषिद्धः, यथा मृगं वंचयित्वा पाशे निक्षिपति, कूटजाले च पातयंति, तथाहं वंचितो बद्धो रुद्धश्व च पुनरेव निश्चयेनावशः परवशः सन् व्यापादितो मारितः ॥६४॥
माता पिता ! बळी हु बहुशः वारंवार पाशबन्धनना पासलावडे तथा कूटजाळ - कूडकपटथी पाथरेली वागुरा = मृगने पकडवानी जाळवडे बाहित=भोळवी तगडीने बन्धायो, रुद्ध-बहार न जवाय तेम संत्रायो छु, जेम मृगने छेतरीने पासलामां नाखीने | कूटजाळमां फसावे तेम हुं वंचित = छेतराइने बंधाणो तथा रुंधाणो छु, बळी निश्चये परवश थइने मारी नखायो छु. ६४ गलेहिं मगरजाहिं । मच्छो वा अवसो अहं ॥ उल्लिओ फालिओ गहिओ । मारिओ य अणतसो ॥ ६५ ॥
।
For Private and Personal Use Only
भाषांतर अध्य०१९
।। ११४६ ।।