SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य यन सूत्रम् ॥११४६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दूरीकृतचर्मेत्यर्थः एवमनंतशो वारंवारं कदर्पितः ॥ ६३ ॥ हे माता पिता !ळ मुंडवाना अखाओवडे तथा तीक्ष्ण धारवाळी छुरिभोवडे अने कल्पनी=कातरोवडे हुं कपायो छु तेमज बनी पेठे फडायो छु तथा छुरिओवढे काकडीनी पेठे छेदायो छु अने उत्कृत =शरीरनी चामडी उतरडी नांखी चीरायो छु एम अनंतशः नाम घणीवार कति=कथायो छु. ६३ पासेहिं कूडजाहिं । मिओवा अवसो अहं ॥ बाहिओ बद्धरुद्धो य । बहुसो चेव विवाइओ ॥ ६४ ॥ मृग जेम अवश होय तेवो हुं पराधीन बनी पाश=पासलावडे तथा कूटजाळ कपटयुक्त जाळो पाथरीने बहुशः घणीवेवार ढंगायो एं, बंधाणो धुं रुद्र=क्यांय न जवाय तेम संधाणो हुं भने मराणो हुं. ६४ व्या०-हे पितरौ ! पुनरहं बहुशो वारंवारं पाशैर्वधनैस्तथा कूटजालैः कुडिवागुरादिभिर्मृग इव वाहिओ इति भोलवितस्तथा बद्धो रुद्धश्च बाह्यप्रचारान्निषिद्धः, यथा मृगं वंचयित्वा पाशे निक्षिपति, कूटजाले च पातयंति, तथाहं वंचितो बद्धो रुद्धश्व च पुनरेव निश्चयेनावशः परवशः सन् व्यापादितो मारितः ॥६४॥ माता पिता ! बळी हु बहुशः वारंवार पाशबन्धनना पासलावडे तथा कूटजाळ - कूडकपटथी पाथरेली वागुरा = मृगने पकडवानी जाळवडे बाहित=भोळवी तगडीने बन्धायो, रुद्ध-बहार न जवाय तेम संत्रायो छु, जेम मृगने छेतरीने पासलामां नाखीने | कूटजाळमां फसावे तेम हुं वंचित = छेतराइने बंधाणो तथा रुंधाणो छु, बळी निश्चये परवश थइने मारी नखायो छु. ६४ गलेहिं मगरजाहिं । मच्छो वा अवसो अहं ॥ उल्लिओ फालिओ गहिओ । मारिओ य अणतसो ॥ ६५ ॥ । For Private and Personal Use Only भाषांतर अध्य०१९ ।। ११४६ ।।
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy