________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य
य नसूत्रम्
॥। ११४८॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न क्रियामिनः लिष्टा, पुनरहं बद्धो दवरकादिना चरणग्रीवादी नियंत्रितः पुनर्मारितः प्राणैर्विहीनः कृतः ६६ हे माता पिता ! बळी हु पक्षीनी पेठे विदेशक-शींचाणा जेबा पक्षीओबडे तेमज जाळ पक्षीयोने पकडवाना पाशवडे बलास्कारथी झलाइ गयो छु, (विंदश शब्द मृग तथा पक्षिनो वाचक छे एम हैमकोषमां कहेल छे.) तेम जाळथी पकडायो छु, फरी लेप्या= शिरीष वृक्षना गुंद वगैरेनी बनावटरूप लाहीनी लेपन क्रियावडे लग्न चोटी रखो छ, अने दोरी बगेरेथी पगमां अथवा गळामां बन्धाइने मराणो गतप्राण पण कराणो छु. ६६
कुहाडपरमाहिं | बहहिं दुम इव कुहिओ फालिओ छिन्नो । तच्छिओ य अनंतसो ॥ ६७ ॥ झाडनी पेठे हुं कुहावा फरसी बगेरेथी सुतारोने हाथे अनंतवार कूटायो हुं, फडायो हुं, छेदायो हुं तथा छोलायो धुं. ६७ व्या०-हे पितरौ ! पुनरहं कुठारैः पर्श्वादिकैः काष्टसंस्करणसाधनप्रहरणै बर्द्ध किभिः काष्टवद्भिर्दुम इव कुद्वितः स्फाटितरिछन्नश्च यथा काष्टवद्भिर्वृक्षः कुठारैः पर्व्वादिभिः प्रहरणैः कुव्यते स्फाव्यते छेद्यते, तथाई परमाधार्मिकैबfरंवारं पीडितः ॥ ६७ ॥
हे माता पिता ! बळी हुं कुहाडा फरशी आदिक लाकडा सुधारखाना साधनरूप इथियारोबडे, परमाचार्मिंके त्रिकुर्वेला सुतारोने | हाये काष्टवद कूटायो छु, फडाणो छु तथा खेदायो छु. जेम सुधार कुहाडा फडशी आदिकवडे झाडने कूटे छे फाडे छे तथा छेदे छे तेम ए परमाधामिओए पीवो वे. ३७
चबेडमुट्टिमाईहिं । कुमारेहिं अयंपिष । ताडिओ कुडिओ भिश्रो चुण्णिओ व अनंतसो ॥ ६८ ॥
For Private and Personal Use Only
भाषांतर अध्य०१९ ॥११४८ ॥