________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CIRCRORE 19
व्या-स रथनेमिरिन्द्रियाणि वशीकृत्यात्मानमुपसंहरति स्थिरं करोति, विषयेभ्यो निवारयति. किं कृत्वा ? उपराध्यक्रोधं मानं मायां च पुनः सर्वधा लोभं निगृह्याऽत्यंत जिस्वा. एवं रथनेमिरात्मानं धर्मे रदं चकार. एतदेवोक्तं दृष्टां
भाषांवर यनाम्
तेन रदयति-तस्या राजीमत्याः संयत्याः साध्व्याः सुभाषितेन स रथनेमिः पूर्व धर्माद भ्रष्टो धर्म संप्रतिपा॥१२८१॥
अध्य०११
॥१२८२० तितो धम्ये मार्ग स्थापिता, केन क इव ? अंकुशेन नाग इव, याकुशेन नागो हस्ती मार्गाद् भ्रष्टो मार्गे स्थाप्यते, तथा रथनेमिरपि. ॥४८॥
अर्थः- गाथानो साथे अर्थ दर्शावाय छे-ते रथनेमि, इंद्रियोने वश करीने पोताना आत्माने उपसंहरे स्थिर करेठे. विषयोथी निवारेछे. केम करीने ? क्रोध, भान, माया तथा सर्व प्रकारना लोभने निग्रहीने, अर्थात् अत्यंत जीतीने एवी रीते स्थनेमिए
आत्माने धर्मना विषये दृढ कर्यो. एज दृष्टांतथी दृढ करेछे-ते संयमवती राजीमती साध्वीना सुभाषितवडे, जे रथनेमि प्रथम धर्मथी । भ्रष्ट हतो ते फरी धर्ममा संप्रतिपातित-धर्ममार्गमा स्थापित थयो. केनी पेठे ? जेम अंकुशवडे मार्गथी भ्रष्ट यतो हाथी, मार्गे लेबाय 3 तेम रथनेमि पण धर्ममार्ग प्रति वळ्यो. ।। ४७-४८॥
मृ०–मणगुत्तो वयगुत्तो । कायगुत्तो जिइंदिओ॥ सामनं निचलं फासे । जावजीब दहब्बए ॥४९॥
व्या-यदा म साधुमार्गे स्थिरोऽभूत्तदा कीहशोऽभूदित्याह-मनसा गुप्तो मनोगुप्तः, तथा वचसा गुप्तो चो-3 गुप्तो गुप्तवाक्. तथा पुनः कायेन गुप्तः कायगुप्तो गुप्तकायः, इति गुप्तित्रयसहितः. पुनः कीदृशः? जितेंद्रियो वशी-14 है कृतेंद्रियः, एतादृशो रथनेमिर्यावजीवं दृढव्रतः सन् श्रामण्यं चारित्रधर्म निश्चलं यथास्यात्तथा स्पृशति, सम्यक
GACACARSASARAM
5
%
%
%
For Private and Personal Use Only