________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपराभ्ययमपत्रम् ॥१२८०॥
2014-12-
भाषांवर अध्य०२१ ॥१२८०॥
SC
eKENDHARE
व्या-हे मुने ! तथा त्वमपि श्रामण्यस्य साधुधर्मस्थानीश्वरो भविष्यसि, भोगाभिलाषकरणेन संयमफलस्याऽभोक्ता भविष्यसि. क इव ? गोपाल इव, वाऽथवा भांडपाल इव. गाः पालयतीति गोपालो गोरक्षकः, उदरपूरणार्थं परकीयगोचारकः. पुनर्भाण्डानि परकीयक्रयाणकवस्तूनि भाटकादिना पालयतीति भांडपालकः, गोपालो गवां स्वामी न भवति, तद्रक्षणादुदरपूर्तिमात्रफलभाक् स्यात्, न तु गवां स्वामित्वफलभाक. तथा पुनर्भीडपाल: क्रयाणकाधिपेन क्रयाणकरक्षार्थ रक्षितः पुरुषः क्रयाणकानामीश्वरत्वफल भाग न भवति, उदरपूर्तिमात्रफल भागेव भवति. ईश्वरत्वफलभाक स्वपर एव. तथा त्वमपि श्रामण्यवेषधारकत्वेन द्रव्यधर्मपालकत्वादुदरपूर्तिफलभाग् वर्तसे, न तु भावधर्मफलस्य मोक्षस्येश्वरो भविष्यसीति भावः ॥ ४६॥ | अर्थ:-हे मुने! जेम कोइ पोताना गुजारा माटे वरत लइ ? पारकी गायो चारनार-गोवाळ गायोनो स्वामी यतो नथी तथा जेम कोइ भांडपाल पारकी वेचवानी वस्तुओनी भाटक-पगार लइनेरक्षा करनारते क्रयाणक-वस्तुओनो मालिक बनतो नथी किंतु पोताना उदग्भरणमात्र फल पामेछे तेम हे रथनेमि ! तुं पण श्रामण्य-साधुधर्मनो अनीश्वर थइश, भोगाभिलाष करीने संयम फळनो भोक्ता थइ शकीश नहिं. अर्थात् तुं पण श्रामण्य वेषधारक मात्र होइने द्रव्य धर्मपालक थवाथी मात्र उदरभरण रूप फळ भोगवनारो थइने वर्चीश पण कंद भाव धर्मनां फल मोक्षनो इश्वर-खामी सर्वथा थइ शकवानो नथी. ॥ ४६ ।।
मु०-कोहं माण निगिह्नित्ता । मायं लोभं च सव्वसो। इंदियाई वसे काउं । अप्पाणं उवसंहरे ॥४७॥ |मृ-तीसे सो वयण सुच्चा । संजयाए सुभासियं ॥ अंकुसेण जहा नागो धम्मे संपडिवाइओ॥४८॥ युग्मं ॥
+
% A
AM
For Private and Personal Use Only