________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राध्य
॥१२८२
क्रियानुष्ठानेन पालयति. ॥४९॥ | अर्थः-ज्यारे ते रथनेमि साधुमार्गमा स्थिर यया त्यारे केवा थया? ते कहेछ-मनवडे गुप्त-मनो गुप्त तथा बचनवडे गुप्त
मानंद बचोगुप्त. तेमज कायवडे गुप्त-कायगुप्त; एम त्रणे गुप्तिथी संयुक्त थया वळी जितेंद्रिय-बश करेलछे इंद्रियो जेणे एवा थया, आवा |
*बब०११ रथनेमि जीवितपर्यंत दृढव्रत रही श्रामण्य चारित्र्य धर्मने निश्चलपणे सम्यक् क्रियानुष्ठानबडे पालन करवा लाग्या. ॥४९॥
॥१२८२॥ मू-उग्ग तवं चरित्साणं । जाया दुन्निवि केवली ।। सव्वं कम्मं स्ववित्ताणं । सिद्दूिपत्ता अणुत्तरं ॥५०॥
व्या--अनुक्रमेण सो द्वावपि राजीमतीरथनेमी केवलिनी जातो. किं कृत्वा? उग्रमन्यैः कर्तुमशक्यं तपश्चरित्वा तपः कृत्वा, अनुक्रमेण च सर्वाणि कर्माणि क्षपयित्वा, पुनस्तावनुत्तरां सर्वोत्कृष्टां सिद्धि मोक्षगति प्राप्तौ ॥५०॥
अर्थः-अनुक्रमें ते बेय पणजीमती तथा स्थनेमि केवळी केवळ ज्ञानवाळां-थयां. केम करीने ! उग्र-अन्यथी न था शके | |ते, तपः आचरण करीने, वळी अनुक्रमे सर्व कर्मोने खपावीने ते बने अनुत्तरम्सर्वोत्कृष्ट सिद्धिने पाम्यां, अर्थात् मोक्षे गया. ॥५०॥
मू-एवं करंति संबुद्धा । पंडिया पवियक्त्रणा । विणियति भोगेसु । जहा से पुरिसुत्तमुत्तिबेमि ॥ ५१॥ ___व्या-पंडितास्तत्वमतियुक्ताः, प्रकर्षेण विचक्षणा विवेकिनः पुरुषाः प्रतिबुद्धाःसंतः एवं कुर्वति, किं कुर्वतीत्याह-भोगेभ्यो विशेषेण निवर्तते, कथंचिच्चेतसि विकारे समुत्पन्नेऽपि पुनः कस्यचिद्धर्मात्मनः पुरुषस्य धर्मोपदेशधारणेन चित्तं निरंध्य भोगेभ्यो निवर्तते.क इव यथा स रथनेमिः पुरुषोत्तमः पूर्व चंचलचित्तो भूत्वा पुनर्मोप देशादमें स्थिरचित्तो बभूव. तथान्यैरपि निश्चलचित्तर्मवितव्यमिति, न तु चंचलचित्तेन भाव्यमित्यहं ब्रवीमीति
For Private and Personal Use Only