SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kotbatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराय CAA-% AAS अर्थ:-हे अयश-कामिन ! अपकीचिने चाहनार ! अथवा हे अाजकीनिवाका कापिन् तमे विकार हो. ताई जीव, धिक्छे. जे तुं संयम रहित जीवना कारणे वमनकरेल मुखमांधी नीकळेल आहारने फरी पीवाने हलके है। अर्थात्-दीक्षा लइ मोगमा त्यजीने पाछो भोग मोगववानी वांछना करेके, ते कारणथी तारा आ असंयम जीववाना करतां पंडित मरणथी मर श्रेया तने कल्याणकारक थशे, आ भोगामिलाप सर्वथा श्रेयस्कर नथी थवानो. ॥ ४ ॥ मूक- अहं च भोगरायस्स । तं चासि अंधवहिणो॥मा कुले गंधणा होमो। संजमे निहुओ पर ॥ ४४ ॥ . व्या--राजीमती वदति, हे रथनेमे! अहं भोगराजस्योग्रसेनभूपस्य पुश्यस्मि, च पुनस्स्वमंधकवृष्णेः समुद्रविजयस्य पुत्रोऽसि, तस्मादावां गंधनौ गंधनकुलोत्पन्नौ सौ माऽभूवमभवाव. यतो हि अगंधनकुलोत्पन्नः सों वांतं विषं पश्चाद गृह्णाति, तद्वदावाभ्यां वांता भोगाः पुनर्न वांछनीयाः, यतो हि सर्पा द्विविधाः, अगन्धनकुलोअवा गंधनकुलोद्भवाश्च. यदा हि कस्यचित्पुरुषस्य सो लगति, तदा मंत्रवादिनोऽग्निं ज्वालयित्वा मंत्रेण सर्पा नाकर्षन्ति, तत्र च गंधनकुलोद्भवाः स्वविषं पश्चाद् गृह्णन्ति, अगंधनकुलोद्भवास्त्वग्नौ ज्वलंति, न पुनर्वातं विषं पश्चाद् गृहति, तस्मादावामगंधनकुलोत्पन्नसर्पतुल्यौ भवाव इति भावः तस्मात्वमिदानी संयमे चारित्रे निभृतो निश्चलः सन् चर! साधुमार्गे विचरेत्यर्थः ॥४४॥ अर्थः-राजीमती कहेछे-हे स्थनेमे हुँ भोगराज-उग्रसेन राजानी पुत्रीछु, अने तुं अंधकवृष्णिनाकुळमा जन्मेलोसमद्रविजयनोपुत्रछो. तेथी आपणे आपणा कुळमां गंधन जातिना सर्पसमान थर्बु न जोइए. सर्प, गंधन तथा अगंधन एम वेजातनाकुळमां उत्पन्न करुल्ककवल For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy