________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Icebo
भाषांतर अध्य०१२ ॥१२७७॥
k
सर्वथा हुँ अभिलाष राखती नथी. ॥ ४५ ॥ उचराध्य- 161 मू०- परवदे जलियं जाई । धूमकेउं दुरासयं ।। न इच्छति वंतयं भोतं । कुले जाया अगंधणे ॥ ४२ ॥ यनरत्रम्
व्या-हे रथनेमे ! अगंधने कुले आता उत्पन्नाः, अर्थादगंधकुलोत्पन्नाः सवांतं विषं भोक्तुं, पुनः पश्चाद् ॥१२७७॥
18| गृहीतु नेच्छंति न बांछन्ति. ज्वलध्धुमकेलोरग्नेज्योतिवालां प्रस्कंदेदिति प्रस्कंदेयुः, प्राकृतत्वाहहुवचने एकवचनं. डाअगंधन जातीयाः सर्पा ज्वलग्निज्वालां प्रविशेयुः, न तूगोर्ण विष पश्चाद् गृह्णन्ति. कीदृशं धूमकेतोज्योतिः?
दुरासदं दुस्सहमित्यर्थः ।। ४२ ।। म अर्थ:-हे स्थनेमे ! अगंधन नामना कुळमां उत्पन्न थयेला सर्पो.पोते बमेला विषने पाछु खावा इच्छता नथी, पण प्रज्वलित धूमकेतु-अग्निना दुरासद-असह्य ज्योति ज्वालामा प्रवेश करे छे. (प्राकृतमा बहुवचनस्थाने एक वचन प्रयोग थाय छे.) अगंधन जातिना सर्प बळता अग्निनी ज्वाळामा प्रवेश करे पण पोते दंश करतां नाखेलु विष पार्छ सर्वथा गृहण नथी करता. ॥४॥ मू-धिगत्यु ते जसोकामी । जो ले जीवियकारणा ॥ वत इच्छसि आवेउं । सेयं ते मरणं भवे ॥४३॥
व्या-हे अयशाकामिन् ! हे अकीर्तिवांछक ! अथवा हे अयशः! अकीर्ते । हे कामिन् ! त्वां धिगस्तु. तव जीवितव्यं धिगित्यर्थः. यस्त्वमसंयमजीवितव्यकारणाद्वांत बदनान्निामृतमाहारं पुनरापातुं भोक्तुमिच्छसि, दीक्षां
गृहीत्वा भोगांस्त्यक्त्वा पुन भॊगान् भोक्तुमिच्छसि. अतः कारणात्त तवाऽस्मादसंयमजीवितव्यात् पंडितमरणेन ४ मरणं श्रेयः कल्याणकारकं भवेत्, न पुनस्तव भोगाभिलाषः श्रेयस्कर इति भावः ॥४३॥
-
-
-
For Private and Personal Use Only