SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir 4 In दाम्यवसिता निश्चला, धर्म कर्तु स्थिरा. कीदृशान् केशान् ? 'कुच्चफणगपसाहिए' कूर्चफनकप्रसाधितान्, कूचों | भाषांतर उच्राध्य गूढकेशोन्मोचको वंशशलाकारचितः केशसंस्करणोपकरणविशेषः, फनको गजदंतकाष्टमयः कंकतकः, कूर्चश्च |* अध्य०२१ फनकश्च कूर्चफनको, ताभ्यां प्रसाधिताः संस्कृताः कूर्चफनकप्रसाधितास्तान्. पुनः कीदृशान् ! भ्रमरसन्निभान 51१२७१॥ भ्रमरवच्छचामान्. ॥ ३०॥ ___अर्थः--अथ अनंतर ते राजीमति पोताना केशर्नु पोताने हाथेज लुचन करवा लागी. राजीमती केवी ? धृति धैर्यवाळी तथा ? व्यवसिता-धर्मकरवामां निश्चला. केवा केश? कूर्च कनक प्रसाधित, एटले कूर्चासनी सणीयोनो बनावेलो वाळ समारवानी ब्रश तथा फणक एटले हाथीदांतनो दांतीयो; ए बन्ने वडे सुधारेला अने भ्रमर सन्निभ एटले भमराजेवा काळा. ( एवा वाळनो पोतेज लोच कर्यो.)॥ ३०॥ मू-वासुदेवो य त भणई । लुत्तकेसं जिइंदियं ॥ संसारसागरं घोरं । तर कन्ने लहुं लहु ॥ ३१॥ व्या०-च पुनस्तदा वासुदेवः श्रीकृष्णस्तां राजीमती कन्या भणति, आशीर्वादं पठति, हे कन्ये! हे राजीमति घोरं रौद्रं संसारसमुद्रं लघु लघु त्वरितं त्वरितं तर ? संसारसमुद्रस्य पारं कुरु ! लघु लघु इति संभ्रमे आदरे | द्विवचनं. कीदृशीं राजीमती ? लुप्तकेशां कृतलोचां, पुनः कीदृशी ? जितेन्द्रियां साध्वीमित्यर्थः ॥३१॥ | अर्थः-पुनरपि वासुदेव, लुप्तकेशा तथा जितेंद्रिया ते राजीमतीने कहे के के-हे कन्ये राजीमति ! घोरे भयंकर आ संसार | | समुद्रने लघु लघु-बट झट तरीजाओ, संसार सागरनापारने पामो. 'लघु लघु'ए संभ्रममा अथवा आदरार्थमां वे वार का ते राजी AAKAASC %ACTRESS For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy