SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपराज्ययन ॥१२७२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मती केवी ? जेना केशनो लोच थह गयेल छे तेवी तथा जीतेलछे इंद्रियोने जेणे एवी ते साध्वी राजीमाती. ॥ ३१ ॥ मृ०-सा पव्वइया संतो । पञ्चावेसी तहिं बहु ॥ मयणं परिगणं चैव । सीलवना बहुस्सुया ॥ ३२ ॥ व्य० - सा राजीमती प्रत्रजिता सनी गृहीतदीक्षा सती, तत्र द्वारिकायां बहून् स्वज्ञातीन् स्त्रीजनान् च पुनः परिजनान् दास्यादिस्त्रीजनान् प्राब्राजयत् स्वसार्थेऽपरानपि दारान् प्रत्राजयामासेत्यर्थः कीदृशी सा ? शीलवती, पुनः कीदृशी ? बहुश्रुता प्रचुरकृतज्ञानाभ्यासा. ॥ ३२ ॥ अर्थ :--- ते प्रब्रजिता = दीक्षा जेणे गृहण करी छे एवी तथा शीलवती अने बहुश्रुता, अर्थात् जेणे पुष्कळ ज्ञानाभ्यास करेलो छे एवी राजीमती त्यां द्वारिकामां पोताना स्वजननी स्त्रीयोने तेमज परिजन दासी वगेरे खीजनोनं घणीओने प्रव्रज्या-दीक्षा लेवरावी. ( पोतानी साथै साध्वी खीओनो पण समुदाय कर्यो. ) । ३२ ।। मू० - गिरिं रेवइयं जती। वासेणुल्ला उ अंतरा ।। वासंते अधयारंमि । अंते लयणस्स सा ठिया ॥ ३३ ॥ व्या-सा राजीमत्येकदा स्वामिवंदनार्थं रैवतकं गिरिं गिरनारपर्वतं यांती लग्नस्य गिरिगुहागृहस्थांतर्मध्ये स्थिता. क सति ? वर्षति मेधकारे सति, मेघांप्रकारेण हक्प्रचारे निरुद्धे सति. कीदृशी सा ? अंतरा अर्धमार्गे वसेणेति वर्षाभिलार्द्रा किन्नसर्वचीवरा ॥ ३३ ॥ अर्थ:- एक समये ते राजीमती स्वामिवंदनार्थं रैवतकगिरि=गिरनार पर्वत उपर जती हती त्यां वचमां वर्षाथतां जळी सर्व चीवर= उछु भीजाइगयां बने मेघना अंधकारवडे दृष्टिप्रचार निरुद्धथवा लाग्यो तेथी एक लयन पर्वतनी गुफाना अंदर स्थित थइ. For Private and Personal Use Only भाषांवर अध्य०२१ ॥१२७२॥
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy