________________
Shri Mahavir Jain Aradhana Kendra
उपराज्ययन
॥१२७२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मती केवी ? जेना केशनो लोच थह गयेल छे तेवी तथा जीतेलछे इंद्रियोने जेणे एवी ते साध्वी राजीमाती. ॥ ३१ ॥ मृ०-सा पव्वइया संतो । पञ्चावेसी तहिं बहु ॥ मयणं परिगणं चैव । सीलवना बहुस्सुया ॥ ३२ ॥ व्य० - सा राजीमती प्रत्रजिता सनी गृहीतदीक्षा सती, तत्र द्वारिकायां बहून् स्वज्ञातीन् स्त्रीजनान् च पुनः परिजनान् दास्यादिस्त्रीजनान् प्राब्राजयत् स्वसार्थेऽपरानपि दारान् प्रत्राजयामासेत्यर्थः कीदृशी सा ? शीलवती, पुनः कीदृशी ? बहुश्रुता प्रचुरकृतज्ञानाभ्यासा. ॥ ३२ ॥
अर्थ :--- ते प्रब्रजिता = दीक्षा जेणे गृहण करी छे एवी तथा शीलवती अने बहुश्रुता, अर्थात् जेणे पुष्कळ ज्ञानाभ्यास करेलो छे एवी राजीमती त्यां द्वारिकामां पोताना स्वजननी स्त्रीयोने तेमज परिजन दासी वगेरे खीजनोनं घणीओने प्रव्रज्या-दीक्षा लेवरावी. ( पोतानी साथै साध्वी खीओनो पण समुदाय कर्यो. ) । ३२ ।।
मू० - गिरिं रेवइयं जती। वासेणुल्ला उ अंतरा ।। वासंते अधयारंमि । अंते लयणस्स सा ठिया ॥ ३३ ॥
व्या-सा राजीमत्येकदा स्वामिवंदनार्थं रैवतकं गिरिं गिरनारपर्वतं यांती लग्नस्य गिरिगुहागृहस्थांतर्मध्ये स्थिता. क सति ? वर्षति मेधकारे सति, मेघांप्रकारेण हक्प्रचारे निरुद्धे सति. कीदृशी सा ? अंतरा अर्धमार्गे वसेणेति वर्षाभिलार्द्रा किन्नसर्वचीवरा ॥ ३३ ॥
अर्थ:- एक समये ते राजीमती स्वामिवंदनार्थं रैवतकगिरि=गिरनार पर्वत उपर जती हती त्यां वचमां वर्षाथतां जळी सर्व चीवर= उछु भीजाइगयां बने मेघना अंधकारवडे दृष्टिप्रचार निरुद्धथवा लाग्यो तेथी एक लयन पर्वतनी गुफाना अंदर स्थित थइ.
For Private and Personal Use Only
भाषांवर अध्य०२१
॥१२७२॥