________________
Shri Mahavir Jain Aradhana Kendra
उपराज्ययन सूत्रम् ॥१२६९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या- तदा वासुदेवः कृष्णः चकारात् समुद्रविजयादिनुषगणोऽपि तं नेमिनाथं जितेंद्रियं पुनर्लुप्तकेशं कृतलोचमिति वचनं भणति, इत्याशीर्वादवाक्यं ददाति भो दमीश्वर । दमिनां जितेंद्रियाणामीश्वरो दमीश्वरः, तत्संबोधनं हे दमीश्वर ! यतीश्वर ! ईप्सितं वांछितं मनोरथं त्वरितं शीघ्रं तमिति त्वं प्राप्नुहि १ ।। २५ ।।
अर्थः-ते समये लुप्तकेश = जेणे केशलोच करेलने एवा तथा जितेंद्रिय एवा नेमिनाथने वासुदेवे का के- हे दमीश्वर= यतीश्वर ! | ईप्सित= मनोवांछित मनोरथने तमे त्वरित शीघ्र प्राप्त थाओ. ( वासुदेवे आवो आशीर्वाद आप्यो. ) ॥ २५ ॥
मू० - नाणेणं दंसणेणं च । चरितेोगं तहेव य ॥ खंतीए मुत्तीए चेव । वद्रुमाणो भवाहि य ।। ६६ ।। च्या पुनराशीर्वचनमाह - पुनर्हे स्वामिस्त्वं ज्ञानेन दर्शनेन तथैव चारित्रेण च पुनः क्षांत्या, क्षमया च पुनमुक्त्या निर्लोभत्वेन वर्धमानो ' भवाहि ' इति भव ? ।। २६ ।।
अर्थ :- पुनरपि आशीर्वचन कहेले हे स्वामिन् । तमे ज्ञाने करी, दर्शने करी तथा चारित्रे करीने अने क्षांति क्षमावडे तथा मुक्ति-निर्लोभताए करी वर्धमान थाओ. ।। २६ ।
मू एवं ते रामकेसवा । दसारा य बहुजणा ॥ अरिठ्ठनेमिं वंदित्ता । अइगया वारगापुरिं ॥ २७ ॥ व्या- एवममुना प्रकारेण रामकेशत्रौ च पुनर्दशापि दशार्हाः, च पुनर्बहवोऽन्ये जनाश्चत्वारो वर्णा अरिष्टनेमिं स्वामिनं वंदित्वा स्तुत्वा नत्वा च द्वारिकापुरीमतिगताः प्रविष्टाः ॥ २७ ॥
अर्थ:- ए प्रकारें राम केशव तथा दशे दशाई अने अन्य बहुजनो चारे वर्णना लोको अरिष्टनेमि स्वामीने वंदन करी स्तुति
For Private and Personal Use Only
भाषांवर अध्य०२२ ।। १२६९ ।।