SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपराज्ययन सूत्रम् ॥१२६९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या- तदा वासुदेवः कृष्णः चकारात् समुद्रविजयादिनुषगणोऽपि तं नेमिनाथं जितेंद्रियं पुनर्लुप्तकेशं कृतलोचमिति वचनं भणति, इत्याशीर्वादवाक्यं ददाति भो दमीश्वर । दमिनां जितेंद्रियाणामीश्वरो दमीश्वरः, तत्संबोधनं हे दमीश्वर ! यतीश्वर ! ईप्सितं वांछितं मनोरथं त्वरितं शीघ्रं तमिति त्वं प्राप्नुहि १ ।। २५ ।। अर्थः-ते समये लुप्तकेश = जेणे केशलोच करेलने एवा तथा जितेंद्रिय एवा नेमिनाथने वासुदेवे का के- हे दमीश्वर= यतीश्वर ! | ईप्सित= मनोवांछित मनोरथने तमे त्वरित शीघ्र प्राप्त थाओ. ( वासुदेवे आवो आशीर्वाद आप्यो. ) ॥ २५ ॥ मू० - नाणेणं दंसणेणं च । चरितेोगं तहेव य ॥ खंतीए मुत्तीए चेव । वद्रुमाणो भवाहि य ।। ६६ ।। च्या पुनराशीर्वचनमाह - पुनर्हे स्वामिस्त्वं ज्ञानेन दर्शनेन तथैव चारित्रेण च पुनः क्षांत्या, क्षमया च पुनमुक्त्या निर्लोभत्वेन वर्धमानो ' भवाहि ' इति भव ? ।। २६ ।। अर्थ :- पुनरपि आशीर्वचन कहेले हे स्वामिन् । तमे ज्ञाने करी, दर्शने करी तथा चारित्रे करीने अने क्षांति क्षमावडे तथा मुक्ति-निर्लोभताए करी वर्धमान थाओ. ।। २६ । मू एवं ते रामकेसवा । दसारा य बहुजणा ॥ अरिठ्ठनेमिं वंदित्ता । अइगया वारगापुरिं ॥ २७ ॥ व्या- एवममुना प्रकारेण रामकेशत्रौ च पुनर्दशापि दशार्हाः, च पुनर्बहवोऽन्ये जनाश्चत्वारो वर्णा अरिष्टनेमिं स्वामिनं वंदित्वा स्तुत्वा नत्वा च द्वारिकापुरीमतिगताः प्रविष्टाः ॥ २७ ॥ अर्थ:- ए प्रकारें राम केशव तथा दशे दशाई अने अन्य बहुजनो चारे वर्णना लोको अरिष्टनेमि स्वामीने वंदन करी स्तुति For Private and Personal Use Only भाषांवर अध्य०२२ ।। १२६९ ।।
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy