________________
Shri Mahavir Jain Aradhana Kendra
उपराष्य
बग सूत्रम् ।। १२६८ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मू०--उज्जाणे संपत्तो । उहष्णो उत्तमाओ सिवियाओ । साहस्सीए परिवुडो । अह निक्खमईहिं चित्ताहिं ॥ २३॥ व्याः -- तत्र रेवताचले उद्याने सहस्राम्रनाम्नि बने संप्राप्तः पुनरुत्तमायाः प्रधानायाः शिविकाया उत्तीर्णः, सहस्रेण परिवृतः प्रधानपुरुषसहस्रेण संयुतः सन्. अथ चित्रायां चित्रानक्षत्रे निःक्रामति, दीक्षां गृह्णाति पंचम.हाव्रताचारणं करोति. ॥ २३ ॥
अर्थः- त्यां रैवताचलमां सहस्राम्र नामना उद्यानमा उत्तम शिविकामांथी उतर्या अने सहस्रप्रधान पुरुषोथी परिवारित थ चित्रानक्षत्रयां निष्क्रम्या. दीक्षा ग्रहण करी. अर्थात् पंच महाव्रतोतुं उच्चारण करें. ॥ २३ ॥
मू० - अह सो सुगंधगंधिए । तुरियं मउयकुंचिए । सयमेव लुंबई केसे | पंचमुट्ठीहिं समाहिए || २४ ।
व्या० - अथ पंचमहावतोचारणानंतरं स नेमिनाथः स्वयमेवात्मनैव त्वरितं केशान् पंचमुष्टिभिः कृत्वा | लुंचते कीदृशः सन् ? समाहितो ज्ञानदर्शनचारित्ररूपसमाधियुक्तः सन् कीदृशान् केशान् ? सुगंधगंधिकान् स्वभावतः सुरभिगंधान्, पुनः कीदृशान् ? मृदुककुंचितान्, मृदुकाश्च ते कुंचिताश्च मृदुककुंचितास्तान् सुकुमा लान् अकुटिलान् ।। २४ ।।
अर्थः- अथ - पंच महाव्रतोच्चारण थया पछी ते नेमिनथें पोतेज तुरतज पोतना सुगंधयुत तथा मृदु अने कुंचित अर्थात् कोमळ अने सरल केशने, समाहित थइने - ज्ञानदर्शन चारित्ररूप समाधि युक्त रहीने पांच मुष्टिबडे करीने लुंचित कर्या=केशलोच कर्यो, |२४| मू० - वासुदेवो य तं भणड़ | लुत्तकेसे जिइंदियं ॥ इच्छियमणोरहे तुरियं । पावेलू तं दमीसर || २५ ॥
For Private and Personal Use Only
भाषांतर अध्य०२३
४ ॥ १२६८ ॥