SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपराज्यपत्र ॥१२६७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | सारथिने अय-प्रीतिदान- इनाम तरीके आपी दीघां. ॥ २० ॥ मू० - मणपरिणमे य कए । देवा य जहोइयं समोहण्णा || सम्बठ्ठीए सपरिसा । निक्खमणं तस्स काउं जे ॥२१॥ व्या- तस्मिन्नेमिक्कुमारे मनःपरिणामे चित्ताभिप्राये दीक्षां प्रतिकृते सति, लोकांतिकदेववचनात्सांवत्सरि कदाने दत्ते सति, देवाश्चतुर्विधा यथोचितं यथायोग्यं सर्वय समवतीर्णास्तत्रागताः किं कर्तुं ? तस्य भगवतो नेमिकुमारस्य निःक्रमणमहोत्सवं दीक्षामहिमानं कर्तुं जेशब्दः पादपूरणे. कीदृशा देवाः ? सपरिषदः, सह तिसृभिः परिषद्भिर्वर्तते इति सपरिषदः परीषत्सहिता इत्यर्थः ॥ २१ ॥ अर्थ :-- ते नेमकुमारे पोतानो मनः परिणाम चिचनो अभिप्राय दीक्षा प्रति कर्यो त्यारे, एटले लोकांतिक देवोना वचनथी सांवत्सरिक दान देवायां ते समयेचतुर्विध देवो यथोचित रीतें ते भगवान् नेमकुमारनो निष्क्रमण महोत्सव= एटले-दीक्षानो महिमाकरवा माटे त्रणे परिषद सहित तथा सर्व प्रकारनी ऋद्धि सहित समवतीर्ण थया स्वर्गथी उतर्या ॥ २१ ॥ | मू० देवमणुस्स परिवुडो । सिविचारयणं तओ समारूढो । निक्खमिय बारगाओ। रेवययमि ठिओ भगव ॥ २२ ॥ व्या० - ततोsनंतर नेमकुमारो भगवान् ज्ञानवान् दीक्षावसरज्ञो देवैर्मनुष्यैः परिवृतो देवननुष्यपरिवृतः शिविकारनमुत्तरकुरुनामकं समारूढो द्वारिकापुरितो निःक्रम्य निःसृत्य रेवते रैवताचले स्थितः ॥ २२ ॥ अर्थ :--- तदनंतर नेमकुमार भगवान् दीक्षानो अवसर जाणी देव मनुष्योथी परिचारित यह शिविकारल= उत्तरकुरु नामनी पालखी उपर आरूढथइने द्वारिकापुरिमांथी नीकळीने रैवतक पर्वतने विषये जड़ने स्थित थया ।। २२ ।। For Private and Personal Use Only भाषांतर अच्य०१२ १२६७॥
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy