________________
Shri Mahavir Jain Aradhana Kendra
उपराज्यपत्र ॥१२६७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| सारथिने अय-प्रीतिदान- इनाम तरीके आपी दीघां. ॥ २० ॥
मू० - मणपरिणमे य कए । देवा य जहोइयं समोहण्णा || सम्बठ्ठीए सपरिसा । निक्खमणं तस्स काउं जे ॥२१॥ व्या- तस्मिन्नेमिक्कुमारे मनःपरिणामे चित्ताभिप्राये दीक्षां प्रतिकृते सति, लोकांतिकदेववचनात्सांवत्सरि कदाने दत्ते सति, देवाश्चतुर्विधा यथोचितं यथायोग्यं सर्वय समवतीर्णास्तत्रागताः किं कर्तुं ? तस्य भगवतो नेमिकुमारस्य निःक्रमणमहोत्सवं दीक्षामहिमानं कर्तुं जेशब्दः पादपूरणे. कीदृशा देवाः ? सपरिषदः, सह तिसृभिः परिषद्भिर्वर्तते इति सपरिषदः परीषत्सहिता इत्यर्थः ॥ २१ ॥
अर्थ :-- ते नेमकुमारे पोतानो मनः परिणाम चिचनो अभिप्राय दीक्षा प्रति कर्यो त्यारे, एटले लोकांतिक देवोना वचनथी सांवत्सरिक दान देवायां ते समयेचतुर्विध देवो यथोचित रीतें ते भगवान् नेमकुमारनो निष्क्रमण महोत्सव= एटले-दीक्षानो महिमाकरवा माटे त्रणे परिषद सहित तथा सर्व प्रकारनी ऋद्धि सहित समवतीर्ण थया स्वर्गथी उतर्या ॥ २१ ॥
| मू० देवमणुस्स परिवुडो । सिविचारयणं तओ समारूढो । निक्खमिय बारगाओ। रेवययमि ठिओ भगव ॥ २२ ॥ व्या० - ततोsनंतर नेमकुमारो भगवान् ज्ञानवान् दीक्षावसरज्ञो देवैर्मनुष्यैः परिवृतो देवननुष्यपरिवृतः शिविकारनमुत्तरकुरुनामकं समारूढो द्वारिकापुरितो निःक्रम्य निःसृत्य रेवते रैवताचले स्थितः ॥ २२ ॥
अर्थ :--- तदनंतर नेमकुमार भगवान् दीक्षानो अवसर जाणी देव मनुष्योथी परिचारित यह शिविकारल= उत्तरकुरु नामनी पालखी उपर आरूढथइने द्वारिकापुरिमांथी नीकळीने रैवतक पर्वतने विषये जड़ने स्थित थया ।। २२ ।।
For Private and Personal Use Only
भाषांतर
अच्य०१२ १२६७॥