SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपराज्ययन सूत्रम् १ ॥१२६६।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बहुप्राणिविनाशनघणां प्राणिओनुं घातकारक ॥ १८ ॥ मू० - जड़ मज्झकारणा एए। हन्नंते सुबहुजिया ॥ न मे एवं तु निस्सेयं । परलोए भविस्सइ ॥ १९ ॥ व्या० - तदा नेमिकुमारः किं चिंतयतीत्याह-यदि मम विवाहादिकारणेनैते सुबहवः प्रचुरा जीवा हनिष्यंते मारयिष्यते, तदैाख्यं कर्म परलोके परभवे निःश्रेयसं कल्याणकारि न भविष्यति परलोक भीरुत्वस्यात्यंतमभ्यस्ततयत्रमभिधानं, अन्यथा भगवतश्चरमदेहत्वादतिशयज्ञानत्वाच्च कुत एवंविधा चिंतेत भावः ॥ १९ ॥ अर्थ:-त्य नेमकुमार भुं विचा! ते कहे- जो मारा विवाहने कारणे आबहु-पुष्कळ जीवो हणायच्छे-मराय छे तो आ हिंसात्मक कर्म परलोकमा=परमवे निःश्रेयस= कल्याणकारक थशे नहि, अत्यंत अभ्यस्त होवाथी पोतानी परलोकधी भीरुता कही नाखी. अन्यथा भगवान्नो आबेल्लो देह होवाथी तथा अतिशय ज्ञान होवाथी आवा प्रकारनी चिंता होयज क्यांथी एवो भावाथे छे. ॥१॥ मू० - सो कुंडलाण जुभलं । सुत्तगं च महाजसो | आभरणाणि य सव्वाणि सारहिस्स पणामए ॥ २० ॥ व्यसनेमिक्कुमारो महायशाः, नेमिनाथस्याभिप्रायात् सर्वेषु जीवेषु बंधनेभ्यो मुक्तेषु सत्सु सर्वाण्याभर | णानि सारथये प्रणामयति ददाति कानि तान्याभरणानि १ कुंडलानां युगलं, पुनः सूत्रकं कटीदवरकं, चकारादाभरणशब्देन हारादीनि सर्वांगोपांगभूषणानि सारथेर्ददौ ॥ २० ॥ अर्थ --- महायशाः महोटा यशवाळा ते नेमिकुमारे-ज्यारे नेमिनाथनो अभिप्राय जाणी बधां प्राणियो बंधनथी छोडी मूक्यां त्यारे=कुंडळनुं युगल जोडी, सूत्रक-कंदोरो, 'च' शब्द उपरथी बीजां कडां बाजुबंध हार बगेरे सर्व अंग उपांगना आभारणी उतारीने For Private and Personal Use Only भाषांतर अच्य०१२ ।। १२६६ ।।
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy