SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पवन ॥१२६५॥ संधेला पूरेला के ते केने माटे ? शा हेतुथी पम रहेला छे ? आ प्राणी केवा छे ? सुखार्थी, संसारमा सर्वे प्राणी सुखना अर्थीज होय | छे तो पछी आ प्राणी शा माटे दुःखी कराय के ? भगवन् पोते जाणे छ तथापि जीवदया प्रकट करवा सारथिने पूछे छे. ॥ १६ ॥2 | भाषांतर है जब०१९ | मृ०-अह सरही तओ भणइ । एए भद्दा उ पाणिणो ।तुजं विवाहकजंमि । भोयावेउं यहुं जणं ॥ १७॥ ॥११॥ व्या-अथ नेमिकुमारवाक्यश्रवणानंतरं ततः सारथिर्भणति, हे स्वामिन्नेते भद्राः प्राणिनो युष्माकं विवाहकार्ये बहुजनान् यादवलोकान भोजयितुमेकत्र मेलिताः संति. ॥ १७॥ | अर्थ:-अथ नेमिकुमारनु वाक्य सांभळीने तदनंतर सारथि बोल्यो के-ई स्वामिन् ! आविचारा भोळा प्राणियो आपना विवा. हकार्यमा घणाकजनो-यादवलोकोने भोजन कराववा माटे अहीं एकत्र भेळाकरी राखेला . ॥१७॥ मू-मोऊण तस्स वयणं । बहुपाणिविणासणं ॥ चिंतेह से महापन्ने । साणुकोसे जिए हिओ ॥ १८ ॥ व्य-से इति स नेमिकुमारस्तस्य सारथेर्वचनं श्रुत्वा चिंतयति. कीदृशः सः ? महाप्राज्ञो महाबुद्धिमान्, पुनः कीदृशः सः? जीवे हितो जीवविषये हितेप्नुः पुनः कीदृशः ? सानुक्रोशः, सह अनुक्रोशेन वर्तते इति सानुक्रोशः सदयः, अथवा जीवे हि निश्चयेन मानुक्रोश: सकरणः, तु शब्दः पादपूरणे. कीदृशं सारथेर्वचनं? बहुप्रा|णिविनाशनं बहुजीवानां विघातकारक. ॥ १८॥ &ा अर्थः-ते नेमिकुमार ते सारथिनुं वचन सांभळीने चिंतामां पड्या ते केवा ? महाप्राज्ञ-महाबुद्धिमान् तथा जीवोनां हितकर अने सानुक्रोश दयालु अथवा हि-निश्चये जीवने विषये सानुक्रोश-मय. 'तु' शब्द पादपूरणार्थ गणाय, सारथिनुं वचन केवु * CASIRCRACAAAKASARAS For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy