________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| कादिभिर्वा निरुद्धानतिशयेन यंत्रितान, पुनः पंजरेलोहवंशशलाकादिविनिर्मितैः पक्षिनियंत्रणस्थानः संस्थानः उत्तराध्य
भाषांवर संनिरुद्धान् , अत एव सुदुःखितान्. पुनः कीदृशान् ! जीवितांतं संप्राप्तान्. ते प्राणिन एवं जानत्यम्मा मरणमाबन बत्रम्
अभ्य०११ ॥ १४॥
| गतं, कुतोऽस्माकं जीवितमिति मरणदशां संप्राप्तान्. कीदृशो नेमिकुमारः। महाप्राज्ञा महाबुद्धिसहितः, अर्थाद् ६॥१२६४॥ ज्ञानत्रयेण विस्तीर्णबुद्धिरित्यर्थः ॥ ५ ॥
वे गाथानो संबंध भेको छ. अर्थ:--अथ ते पछी ते नेमिकुमार सारथिने आम बोल्या. कम करीने ? त्यां विवाहमंडप पांसे हूँ पहोंच्या ते वख्ते भयथी व्याकुळ प्राणीओ-मृग, शशला सूकर, तित्तिरि, लावक आदिक स्थल चारी तथा पक्षीओ ने मांस भक्षा
पार्थ वाडामां तथा पांजराओमां निरुद्ध-पूरेलां अने तेथीज अतिदुःखित थतां, जीवितांतने संप्राप्त अर्थात् मुबाजेवां थइ गयेला | जोइने ए महामासज्ञानत्र यी विस्तीर्णबुद्धिमान् नेमिकुमारे सारथिने पुछ्यु.॥ १४-१५॥ मू-कस्स अट्ठा इमे पाणा । एते सव्वे सुहेसिणो ॥ वाडेहिं पंजरेहिं च । संनिरुद्धा य अच्छिहि ॥ १६ ॥
व्या-सारथिं किमब्रवीदित्याह-हे सारथे। इमे प्रत्यक्ष दृश्यमानाः सर्वे प्राणा वाटश्च पुन: पंजः संनि|रुद्धा अस्तंयं नियंत्रिताः कस्यार्थ कस्य हेतोः? 'अच्छिहि' इति तिष्टंति कीहशा इमे प्राणः? सुखाधिनः, सर्वे संसा-2 |रिणो जीवाः सुखार्थिनः संति, किमर्थ दुःखिनः क्रियते ? भगवान् जानन्नपि जीवदयाप्रकटीकरणा सारथिं पर च्छेति भावः ।। १६ ॥
अर्थः-सारथिने शुं कबु? ते कहे छे-हे सारथे! आ प्रत्यक्ष देखाता प्राणियो जे वाडाओमां तथा पांजराओमा संनिरुद्ध
For Private and Personal Use Only