________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पवार ॥१६i
IMI पुनः कीरशः चतुरंगिण्या सेनया परिवृतः, पुनः कीदृशः त्रुटितानां तुर्याणां भेरिमृदंगपटहकरतलतालादीनां भाषांत दिव्येन देवयोग्येन सन्निनादेन सम्यक्शब्देन सहितः, कीरशेन तुर्याणां निनादेन ? गगनस्पृशा, गगनं स्पृशतीति
य०११ गगनस्पकू, तेनाकाशव्यापिना. ॥ १३ ॥
६२२६ अर्थः-त्रण गाथाओनुं कलक-पटले एक वाक्य छे. तदनंतर दृष्णिपुंगव वृष्णिकुळमां श्रेष्ठ नेमिकुमार मोताना भुवनयी आवीचर्णवाशे तेवी-ऋषियी तथा उत्तम दीप्तिथी पाणिग्रहण करवा नीकल्या, उग्रसेनना घर प्रति जवा माटे पोताने घरेथीनीकल्या. केवी ऋद्धि ! ते ऋद्धिनी पद्धति वर्णन आपेछे-उच्छ्रित-उपर धरेल छत्र-मेघाडंबर छत्र सहित, तथा बेय पडखे वे चमारो बडे व्यंजन करावाथी शोमता, बळी दशाईचक्र यादव समुदाये सर्वतः परिवारित, तथा क्रमप्रमाणे रचेली-गोठवेली चतुरंगिणी सेनाये परिवृत, ते साये तूर्य-विविधवाघोना गगनस्पर्शी-आकाशव्यापी संनिनाद-मनोहर नाद यता आवे. (एवी ऋद्धिथी | |परणवानीकल्या.) ११-१२-१३. ॥
मु०-अह सो तस्थ निजते । दिस्स पाणे भयददुए ॥ वाडेहिं पंजरेहिं च । संनिरुद्ध सुदुक्खिए ॥१४॥ * मू०-जीवियंत तु संपत्ते । मंसट्टा भक्खियव्वए । पासित्ता से महापन्ने । सारहिं इणमव्यवी ॥ १५ ॥
युग्मं । व्या०-अथानंतरं स नेमिकुमारः सारथिमिदमब्रवीत्, किं कृत्वा ? तत्र विवाहमंडपासन्ने निर्यन्नधिगच्छन् भयद्रुतान् भयव्याकुलान् माणान् जीवान स्थलचरान् मृगश शकशुकरतित्तिरलावकादीन् मांसार्थ भक्षितव्यान् 'पासित्ता' इति विचार्य दृष्टा ताशान् हदि निघाय, कथंभूतान् प्राणान् ! वाटकैभित्तिभिः कंटकवाटि
For Private and Personal Use Only