________________
Shri Mahavir Jain Aradhana Kendra
www.kotbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राष्प
मालांतर
॥१२६२
G
%EOSRECENSHORE
| वडे नवरावीने तेमज कौतुकमंगळ-नक्षबंधनादिक करीने, तथा दिव्यवसायुगल पहेरादीने तेने विवाहोचित मंडल, भाट, हार,
कडा, वगेरे आभूषणोयी शणगारीये, ॥९॥ ली मू-मत्तं च गंधहत्थिं च । वासुदेवस्स जिढगं । आरूदो सोहई अहियं । सिरे चूडामणि जहा ॥१०॥
व्या०-च पुनररिष्टनेमिकुमारो वासुदेवस्य ज्येष्ठकं मतं गंधहस्तिनमारूढोऽधिकं शोभते.क इव ! शिरसि ६ मस्तके चूडामणिरिव, यथा मस्तके मुकुट शोभते, तथा नेमिः सर्वेषां यादवानां मध्ये चूडामणिसहशो विराजते.
अर्थ:-पछीए अरिष्टनेमिकुमार, वासुदेवना ज्येष्टक-महोटामचगंधहस्ती उपर आरुढ बाजेम मस्तक उपर मकुट शोमे तेम शोभशे, सर्वयादवोना मध्ये चूडामणि समान दीपी नीकलने ॥१०॥
मू-अह उस्सिएण उत्तण | चामराहियसोहिओ। दसारचक्केण य सो। सचओ परिवारिओ ॥ ११॥ 4 मू०-चरिंगिणीए सेणाए । रइयाए जहम ॥ तुडीयाण सन्निनाएण | दिब्वेणं गयणं फुसा ।। १२॥
मू-एयारिसीए इडीए । जुत्तिए उत्तमाइय ।। नियगाओ भवणाओ। णिज्जाओ वण्हिपुङ्गवो ॥१३॥
तिमृभिः कुलकं ॥ व्या०-अधानंतरं वृष्णिपुलचो नेमिकुमारो निजकावनात्स्वकीयगृहादेताहइया समीपतरवर्तिन्या ऋध्या, पुनरुत्तमया प्रधानया पुत्या दीप्त्या पाणिग्रहणाय निर्गतः, उग्रसेनगृहंप्रति स्वमंदिरानिःसूत इत्यर्थः, कीदृश्या अभ्या? तां ऋद्धिपद्धतिमाह-स नेमिकुमार उच्यितेनोवैः कृतेन छत्रेण मेघाडपरछत्रेण, च पुनआमराभ्यपार्श्वयोज्यमानः शोभिता, पुनःस नेमिकुमारो वशाईचक्रेण यादवसमूहेन सर्वतः परिवृतः ॥११॥
For Private and Personal Use Only