________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उचराध्ययवत्रम् १२६१॥
काभावांवर
अध्य०१२
१२६१॥
चोसठ कामिनी कळामां निपुणा अने विद्युत्सौदामिनीप्रभा, एटले विशेषरी चमकती वीजळीनाजेबी जेनी देहकांति हे एवी. ॥७॥
मू-अहाह जणओ तीस । वासुदेवं महट्टियं ॥ इहागच्छ उ कुमारो । जा से कन्नं दलामह ॥ ८॥
व्या-अथ कृष्णेन नेभिकुमारार्थ कन्याया याचनानंतरं तस्या राजीमत्या जनको महर्द्धिकं वासुदेवं कृष्णमाह, हे वासुदेव ! कुमारोऽरिष्टनेमिरिहास्मद्गृहे आगच्छतु, 'जा' इति येन कारणेन 'स' इति तस्मै अरिष्टनेमिकुमाराय तां राजीमती कन्यामहं ददामि. आसन्नकोष्टुकिनैमित्तिकादिष्टे लग्ने विवाह विधिनोपडौकयामि. ॥८॥ ___अर्थ:--ज्यारे कृष्णे नेमिकुमारने माटे कन्यानु मागु कयु ते पछी ते राजीमतीना जनक-पिता उग्रसेने महोटी ऋद्धिवाळा श्रीकृष्णने कंधु के-हे चासुदेव! ए अरिष्टनेमिकुमार अमारे घरे आवे एटले ते अरिष्टनेमिकुमारने ते राजीमती कन्या हु आपु. पासे बेठेला नैमित्तिकम्ज्योतिविद् कौटुकिए निश्चित करी आपेल लम समये हुं विवाहविधिथी मारी कन्या तेने अर्पण करूं. ॥८॥
मु०--सवोसहीहिं पहविओ । कयकोउअमंगलो दिव्वजुअलं परिहिओ। आहरणेहिंविभूसिओ ॥९॥
व्या--अथारिष्टनेमिकुमारः क्रोष्टुक्यर्पितलमे सर्वाभिरौषधीभिः, जयाविजयाशल्यविशल्याऋद्धिध्यादिभिः लपितः, पुनः कृतकौतुकमंगला, पुनः कीदृशः? परिधृतदिन्ययुगलः, परिहितं दिव्यं विवाहप्रस्ता. वादेवव्ययुगलं येन स परिहितदिव्ययुगलः, प्राकृतत्वाच्छन्दविपर्ययः. पुनः कीदृशः आभरणैः कुंडलमुकुटहारादिभिर्विभूषितोऽलंकृतः ॥९॥
अर्था--पछी ए अरिष्टनेमिकमारने कोष्टुकिए आपेला लाग्ने सर्वोपषिम्जया विजया शल्यविशल्या ऋद्धि द्धि आदिक औषधि
For Private and Personal Use Only