________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3
%
उपराज्य- बनरत्रम् ॥१२५५
भाषांतर अध्य०२१ १९५५
3
%
-
बासनाथी विषयानुभिलाषवडे परवश थयेल रथनेमि तरफ राजीमतीनी दृष्टि जतां भयभ्रांत थइ तेणी पोतार्नु अंग ए भीनां वस्त्रोथी ढांकी बेय हाथवती आवृत करी बेसी गया. त्यारे रथनेमि बोल्या के-'हे सुततु ! आ वख्ते अनुरागना आवशथी बेचेनीमा घेरायेला
आ मारा शरीरने हुँ धारी शकतो नथी माटे अनुग्रह करी मारी साथे विषयसेवन करो. पछीथी आपणे बेय मनःसमाधि यतां निर्मल ट्र तपःसंयम आचरण करीशुं. आटाणे ते राजीमतीए साहसन अवलंबन करी प्रगल्भ वचनोवहे रथनेमिने फदकार्यो के-'हे महोटा
कुळमां जन्मेला तारा जेवा पुरुषने पोते स्वीकारेला व्रतने आम भांगवू ए योग्य छे ? मनने समाहित राखीने विचारो के-विषय का सेवननो विपाक (परिणाम) घणोज दारुण भयंकर थाय छे अने शीलखंडननुं फळ नरकगतिज छे. तेम विषयसेवन करवाथी मन:समाधि नथी थती, ए तो जेम जेम विषयोने सेवो तेम तेम अरति अधिकाधिक थवानी. विषय सेवनथी मनने मार्ग मळतां इच्छा वधे छे. कलुपण छे के
भुक्ता दिव्या भोगा । सुरेसु तह य मणुएसु । न य संजाया तत्ति । अतत्ति रंकस्सवि जीअस्स ॥१॥ द इत्यादिवाक्यैस्तयाऽनुशासितः स संबुद्धः, सम्यगहं प्रतियोधितस्त्वयेति भणन्नात्मानं निंदयित्वा, राजीमती च
भृश स्तुत्वा स गतः साधुसभामध्ये, सापि च साध्वीसभामध्ये गतेति. अरिष्टनेमिभगवान मरकतममवर्णो दशधनुरुच्छितदेहः शंखलांछनस्त्रीणि वर्षशतानि गृहवासे स्थिता, चतुःपंचाशद्दिनानि छास्थ्ये स्थितः, चतुःपंचाशदिनानि सप्तशतवर्षाणि केवलपर्यायेण विहृत्यानेकभव्यान् प्रतियोध्य च सर्व वर्षसहस्रायुः परिपाल्य | रैवतगिरावाषाढशुद्धाष्टम्यां सिद्धिं गतः क्रमेण रथनेमिराजीमत्यावपि सिद्धिं जग्मतुः, इत्यरिष्टनेमि
-
+
-
For Private and Personal Use Only