________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर
अध्य०२१ ४॥१२५६॥
चरित्रं सूत्रमने लिख्यतेयन पत्रम् |
अर्थः-देवयोनिमां तथा मनुष्यभव मां दिव्य भोगो भोगव्या पण तृप्ति तो नज थइ. रांक जीवने पण अप्तिज रहे. १ इत्यादि वाक्योपडे राजीमतीए स्थनेमिने शीखामण आपतां प्रबुद्ध थइने ते बोल्या के-तमे मने सम्यक् प्रकारे प्रतिबोधित कर्यो आटल बोली पोतानी निंदा करतो तथा राजीमतीनी अत्यंत स्तुति करतो ते रथनेमि साधुसभामा गयो अने राजीमती पण साध्वीसभा मध्ये जइ पहोंची. अरिष्टनेमि भगवान् मरकतमणि समान देहकांतिवाळा दशधनुःप्रमाण दहनी उचाइवाळा तथा शंखलांछन धारण करता त्रणसो वर्ष गृहवासमां स्थित थया, चोपन दिवस पर्यत छमस्थ (वेष बदली छाना) रही विचर्या, चोपन दिवस युक्त सातसो
वर्ष केवळ पर्यायथी विहार करी अनेक भव्य जीवोने प्रतिबोध आपीने सकळ सहस्र वर्षनुं आयुष परिपालन करी रैवतगिरिमां ४ आषाढ मासनी शुक्ला अष्टमीदिने सिद्धि पाम्या. क्रमे करी स्यनेमि तथा राजीमती पाम्यां. आ अरिष्टनेमिर्नु संक्षिप्त चरित्र कयु. &ा हवे तत्प्रतिपादक पत्रो आगळ लखाय छे. ॥ ___मृ०-सोरियपुरमि नयरे । आसि राया महडीए ॥ वसुदेवत्ति नामेणं । रायलकावणसंजुए ॥ १ ॥
ध्या-सौर्यपुरे नाम्नि नगरे वसुदेव इति नाम्ना राजासीत्, यद्यपि सौर्यपुरे समुद्रविजयप्रमुखा दश घशाही भ्रातरो विद्यते, तेषु दशसु लघुभ्राता वसुदेवोऽस्ति, तथापि वसुदेवपुत्रो विष्णुरभूत, तेन वसुदेवस्यच वर्णनं कृतं कीडशो वसुदेवः ? महर्द्धिकः, छत्रचामरादिविभूतियुक्तः, पुनः कीदृशः ? राजलक्षणसंयुतः, हस्तपादयोस्तलेषु राज्ञो लक्षणानि चक्रस्वस्तिकांकुशवजध्वजच्छत्रचामरादीनि, तैः महिता, अथवौदार्यधैर्यगांभीर्यादिसहित ॥१॥
For Private and Personal Use Only