SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपराष्ययन सूत्रम् ॥१२५४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अपि साध्योऽन्यगुहासु निलीनाः राजीमत्यप्येकस्यां गुहायां प्रविष्टाऽस्ति तत्र च पूर्व रथनेमिसाधुः प्रविष्टो परमंधकारप्रदेशे स्थितोऽयं न दृष्टस्तया. ततस्तया चीवराणि सर्वाण्यप्युत्तारितानि, एवं सा निरावरणा जाता. तस्याः शरीरशोभां दृष्ट्वा, इंद्रियाणां च दुर्दाततयाऽनादिभवाम्यस्ततथा च विषयाभिप्रायेण स परवशो जातः, तादृशो रथनेमिच तया दृष्टः, ततो भयभ्रांता सा सब आत्मानं प्रावृत्य बाहुभ्यां संगोप्यां च स्थिता. तेन भणिता हे सुतनु ! तावदनुरागवशेनाहमिदं शरीरमरतिपरिगतं धर्तुं न शक्नोमि ततः कृत्वानुग्रहं प्रतिपयस्व मया समं विषय सेवनं ? पश्चात् संजातमनःसमाधी आवां निर्मलं तपः संयमं च चरिष्यावः तयापि साहसमवलंब्य प्रगल्भवचनैः स भणितः, महाकुलप्रसूतस्य तब किमिदं युक्तं स्वयं प्रतिपन्नस्य व्रतस्य भंजनं १ जीवितमपि सत्पुरुषास्त्यजति न पुनर्ब्रतलोपं कुर्वन्ति ततो महाभाग । मनःसमाधिं कृत्वा चिंतय विषयविपाकदारुणत्वं, शीलखंडनस्य नरकादिकं च फलं ? न च विषयसेवनेन मनःसमाधिः, किं तु भूरितराऽरतिर्भविष्यति, विषयसेवनेन लब्धप्रसरस्य मनसः प्रकाममिच्छा वर्धते उक्तं च- अर्थ :- एक समये राजीमती साध्वीओनी साधे भगवान्ने वंदन करवा रैवतगिरिपर जइ रझां इतां तेटलामां अकस्मात् मेघ वृष्टि थवाथी अकळाने ए सघळी साध्वीओ पर्वतनी गुफाओमां भराइ गयां, राजीमती पण वासे रही जतां एक गुफामां पेठां. आ गुफामां रथनेमि प्रथमथी पेठेला पण अंधकारने लीघे राजीमतीए दीठो नहिं तेथी एकांत निर्जन स्थान जाणी भींजाइ गयेलां बखो ऊतारी पोते निरावरण थतां रथनेमिए दीठां. तेणीना शरीरनी शोभा जोर इन्द्रियोनी स्वछंदता तथा अनादिभवमां अनुभवेल For Private and Personal Use Only भाषांतर अध्य० १२ ॥१२५४॥
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy