________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर
*
उचराध्यबन पत्रम् ॥१२४६॥
प्राप्ते च लग्नदिवसे दिव्यरमणीभिः लापितोऽलंकृतो विभूषितो मत्तवारणमारूढः, समंतान्मिलितदशारचक्रवलदेववासुदेवादियादवपरिकरितः, पृष्टी वादितानेककोटिप्रमाणवादित्रः, शिरोधृतातपत्रचामराज्यमानः, पृष्टौ || गीयमानमंगलः, सर्वतो मागधैः कृतजयजयारवा, सुरनरसंघेन सर्वतो वीक्ष्यमाणः, सुरिभिर्नारीभिश्च प्रार्थ्यमानो
४१२४६॥ | नेमिकुमारःप्राप्तो महताविस्तरेणोग्रसेननृपदारपुरोरचितविवाहमंडपासन्नदेशं. राजीमत्यपि सर्वालंकारविभूषिता गवाक्षस्था नेमि दृष्ट्वानंदपरवशा जाता. एतदपि तदानीं न वेत्ति, काऽहं ! किमत्रास्ति ? कोऽयं कालः कीरशी चेष्टेति. अत्रांनरे करणारवं श्रुत्वा जानतापि नेमिना पृष्टः सारथिः, कोऽयं मरणभीरूणां प्राणिनामेष करुणारवः! तेन कथितं स्वामिस्तव विवाहगौरवायानेकजनभोजनाय मेलिता अमो हरिणादयो जीवा व्यापादयिष्यंते, तेच
सांप्रतमादं कुर्वतीति. नेमिराह सारथे। रथमितो निवर्तय ? नाहं विवाहं करिष्ये. यत्रैतावतां प्राणिनां वधस्तेन |विवाहेन मे समाप्त, संसारपरिभ्रमणहेतुरेवायं विवाह.नेभिवचनाते सर्वेऽपि प्राणिना मुक्ता गताः स्वस्थानं सुखेन.
अर्थः-बबे कुळमां बधामणां थयां विवाहनु लग्र निश्चित थयं अने समस्त ज्ञातिवर्गने भोजनादि सत्कार शीरु थयो. ला| दिवस आव्यो, दिव्यरमणीओ मळीने नेमिने नवरावी बन्न अलंकारादिकथी शणगार्या, मत्त हाथी उपर चडीने चारेकोर मळेला दशारचक्र, वळदेव, वासुदेव वगेरे यादवोथी परिवारित तथा पाछळ अनेक प्रकारनां वाद्य वागतां मस्तक उपर छत्र घराबी चाम | रोबडे व्यजन कराता वळी पाछळ मंगळगीत गवाय छे अने मागधजन जय शन्दो बोलता आवे छे बळी देव मनुष्योना टोळां सर्वत्र जुए छे मुरनारीओए प्रार्थना कराता नेमिङमार महोटा विस्तार सहित उग्रसेन राजाना द्वार आगळ रचेला मंडप समीपे आवी
ॐ
For Private and Personal Use Only