________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
F
-%*
न्यायुधानि, तत्र दिव्यं कालावतं धनुः कौतुकेन गृह्णन नेमिरायुधपालेन भणितः, कुमार ! किमनेनाशक्यानुउचराध्य ठानेन ? न हि नारायणमंतरेणान्यः कोऽपि नर इदं धनुरारोपयितुं शक्तः तदा ईषद्धसित्वा नेमिना तद्धनुर्लील-17
भाषांतर यन स्त्रम्
यैवारोपितं. आस्फालिता जीवा, तस्याः शब्देन मेदिनी कंपिता, विस्मिताः सर्वेऽप्यायुधशालिका नराः. ततस्त-18M ॥१२४१॥
अभ्य०२२ धनुर्मुक्त्वा नेमिना शंखो गृहीतः पूरितश्च. तच्छन्देन सर्व जगद्वधिरितं, कंपिता भूमिः, गिरिशिखराणि तुत्रुटु, सा नगरी तु विशेषाञ्चकंपे. सतः कृष्णश्चितयति, किमेष प्रलयकालकलनामापन्नोऽयं शंखनादः श्रूयते ! तावता|आयुधपालेन कृष्णस्य यथार्थों व्यतिकरः कथितः, ततो नेमिकुमारपराक्रमेण विस्मितो हरिबलदेवंप्रत्येवं बभाण. एं यस्य नेमिकुमारस्यैतादृशं मामर्थ्यमस्ति, स वर्धमानो मद्राज्यं सुखेन लास्यति. ततोऽस्य बलं परीक्ष्य राज्यरक्षणोपायं |चिंतयामः बलदेवेन भणितमलमनयाऽलीकशंकया, येनार्य पूर्व केवलिभिनिर्दिष्टो द्वाविंशतितमो जिनः त्वं पुनर्भरतार्धस्वामी नवमवासुदेवः. अयं च भगवानकृतराज्य एवं परित्यक्तसकलसावधयोगः प्रव्रज्यां ग्रहीष्यति.॥
अर्थः-अरिष्टनेमि भगवान् युवावस्थाने प्राप्त थया पण विषयसुखथी चिमुख होइ भित्रोनी प्रेरणाथी अनेक प्रकारनी क्रीडाओ करे छे. एक समये पोताना समान वयवाळा अनेक राजकुमारोनी साथे रमता रमता नारायणनी आयुधशाळामा जइ चल्या. ते शाळामा अनेक देवाधिष्ठित आयुधो जोयां तेमाथी काळवर्त नामनुं दिव्य धनुष उपाडयुं त्यारे ५ आयुधशाळाना रक्षके का हे कुमार ! पोताथी न थइ शके तेम शा माटे करो छो! आ धनुष्नुं आरोपण नारायण सिवाय बीजो कोई नर करी शके तेम नथी.आ वचन सांभळीने मेमिकुमारे हसीने ते धनुष लीलामाथी आरोपित करी तेनी दोरी खणखणावी. ए प्रत्यंचाना आस्फालन शब्दथी
**
+CUTCखाय
+%A5%
For Private and Personal Use Only