________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य
यन सूत्रम् ॥१२४२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वी कंपी, आयुधशालामा उभेला सर्वजनो विस्मय पाम्या. ए धनुष मृकी दइने नेमिकुमारे शंख उपाडयो अने फूंक्यो. आ शंखना नादथी बघा बहेरा थइ गया, पृथ्वी कंपी गड़, पर्वतशिखरो खां अने द्वारकानगरी भुजी उठी. कृष्णे जाण्युं के - 'आ ते | भुं प्रलयकाळना जेवो शंखनाद संभळाय हे १ तेटलीवारमां तो आयुधशाळाना रक्षके जड़ने सघळो वृत्तांत कझो. त्यारे नेमिङमारना पराक्रमश्री विस्मय पामी कृष्णे बळदेवने कछु के-जे नेमिकुमारनं आवं सामर्थ्य के ते ज्यारे वृद्धि पामशे त्यारे सुखेथी मारुं राज्य लेशे, माटे आपणे तेनुं बळ पारखी आपणा राज्यरक्षणनो विचार करवो जोइए. बळ दे वे कछु के-आधी खोटी शंका करवा जेतुं कंदज नथी, केमके केवलिओए पूर्व कहेल ने जे ए नेमिकुमार बावीशमां जिन (तीर्थंकर) थशे अने तमे तो भरताना स्वामी नवमा वासुदेव छो. ए नेमिकुमार भगवन् राज्य कर्या विनाज सकळ सावद्ययोगनो परित्याग करी प्रव्रज्या (दीक्षा) ग्रहण करशे.
एवं निरंतरं बलदेवेन राज्यहरणशंकया वार्यमाणोऽपि कृष्णः कदाचिदुद्याने गत्वा नेमिनंप्रत्येवमाह - कुमार ! निजनिजबल परीक्षार्थमावां बाहुयुद्धेन युध्याव: नेमिना भणितं किमनेन बुधजननिंदनीयेन बाहुयुद्धेन ? वाग्युद्धेनैवावां युध्यावः बाहुयुद्धेन हारितस्य तव महानयशः प्राग्भारो भविष्यति. कृष्णेनोक्तं क्रीडया युध्यतोरावयोः कीदृशोऽयमपशः समूहः १ ततो भगवता नेमिना स्वबाहुः प्रसारितः कथितं चायं मदीयो बाहुर्यदि भवता नामितस्तदा स्वया जितं मया च हारितमिति, ततः कृष्णेन सर्वशक्त्यांदोलितोऽपि भगवद्बाहुर्न मनाक चलितः यथास्य भगवतो मनो निश्चलं तथा बाहुरपि निश्चल एवेति जनैः प्रशंसा कृता. ततः परमचमत्कारं गतस्थ स्वराज्यहरणशंकाकुलितचेतसो नारायणस्य कियान् कालोऽतिक्रांतः अन्यदा नेमियैावनं प्राप्तो विषय
For Private and Personal Use Only
भाषांतर अध्य०२२ ॥१२४२॥