________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
444CE
भाषांतर अध्य०२९ ॥१२॥
दिने प्रविष्ट थयो अने उचित समये श्रावण शुक्ल पंचमीदिने शिवादेवीने पुत्र जन्म्यो. दिशाओनी कुमारिकाओए तेनु जातकम कर्य। स्वराज्य
अने सुरासुरोए मळी मेरुमस्तक उपरे जन्माभिषेक कर्यो. राजार पण वर्धापन कराव्यु. आ ज्यारे गर्भमा हतो त्यारे क्यारेक शिवा- बन पत्रम् ॥१२४००
देवीए स्वममा अरिष्ट रखमय नेमि दीठो इतो तेथी एर्नु नाम अरिष्टनेमि गम्यु.॥
___ अनोतरे कृष्णेन कसे निपातिते जीवयशावचनेन यादवानामुपरि क्रुद्धो जरासिंधुराजा, तन्छकया सर्वेऽपि सायादवाः पश्चिमसमुद्रयावद् गता. तत्र केशवाराधितवैश्रमणेन कृता सर्वकांचनमपी द्वादशयोजनायामा नययो.
जनविस्तारा द्वारिकानाम्नी नगरी, तत्र सुखेन यादवास्तिष्ठति, क्रमेण निहते जरासिंधौ रामकेशयो भरतार्धस्वामिनी जातो.॥
अर्थ:---आ कुमार ज्यारे आठ वर्षनो थयो सेवामा कृष्णे कंसने मार्यो. आ खबर जीवयशा राजाए जरासंघने कहेचराव्या तेधी राजा जरासंघ यादवोना उपर कोप्यो. " जरासंघनी शंकाथी सर्वे यादवो पश्चिम समुद्र भणी गया. त्यां के शव आराधित एवा वैश्रमण-कुबेरे सर्व कांचनमयी मार योजन लंबाइनी तथा नव योजन विस्तारवाळी द्वारिका नामनी नगरी निर्माण करी दीधी तेमां यादवो सुखे रखा. ज्यारे राम (बळदेव) तथा केशव (कृष्ण) ए बनेये जरासंघने मार्यो ते पछी ए राम तथा कृष्ण भरतार्धभागना स्वामी थया.॥ __अरिष्टनेमिभगवान् यौवनमनुप्राप्तः. विषयसुखपराङ्मुखोऽपि मित्रैः प्रेयमाणोऽसौ नानाविधक्रीडां करोति. अन्यदासमानवयस्कैरनेकराजकुमारैः सह क्रीडन् स गतो नारायणस्यायुधशालायां.तत्र दृष्टान्यनेकानि देवाधिष्ठिता
For Private and Personal Use Only