________________
Shri Mahavir Jain Aradhana Kendra
उधराज्य有素 ॥। १२३९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिपद्ममुनिधर्मी विंशतिस्थानर्कनिबद्धमीर्थंकरमाममोत्र: कालं कृत्वाऽपराजितविमाने समुत्पन्नः, तत्कांतापि धर्मप्रभावेण तत्रैवोपला. घनजीवाश्च्युत्वा सौर्यपुरे नगरे दशदशाराणां मध्ये ज्येष्ठस्य समुद्रविजयस्थ राज्ञो भार्यायाः शिवादेव्याः कुक्षौ चतुर्दशमहास्वप्नसूचितः कार्तिक कृष्णद्वादश्यां पुत्रत्वेनोत्पन्नः, उचितसमये श्रावशुद्धपचम्यां प्रसूता शिवादेवी, जातो दारकः, विक्कुमारिकाविहितजातकर्मानंतरं सुरासुरैर्मेरुमस्तके जन्मामिषेके कृते सति राज्ञापि वर्धापनं कारितं. अस्मिंश्च गर्भमते कदाचित् स्वप्ने शिवादेव्याऽरिष्टरत्नमयो नेमिर्दृष्टः, अतोऽरिष्टनेमिरित्यस्य नाम कृतं. अयं कुमारोऽष्टवार्षिको जानः ॥
अर्थ:- कालक्रमें ए बेय जणावे यतिधर्म स्वीकार्ये. अंते हुआ पछी ए धन सौधर्मदेवलोकमां देव थयो अने ते स्त्री तो तेना मित्ररुप देव थइ. स्यां देवसुखोने भोगवी धनदेव जीव वैताढ्य पर्वतने विषये सूरतेजा राजानो पुत्र चित्रगति नामनो विद्याधरोनो राजा थयो धनवती पण एक राजानी कन्या अवतरी अने ए चित्रगतिनेज परणी. त्यां मुनिधर्म स्वीकारी महेन्द्र पर्वतमां घनजीव संमानित भयो, अने त्यांज इतर पण थयो त्यांची व्यवीनं धन अपराजित नामे राजा थयो अने ते प्रीतिमती तंनी पत्नी थइ. ते श्रमण धर्मने पाम्यां आ बन्ने फरी आरण्य कल्पने विषये मित्र देव थयां त्वांची व्युत थइने धनदेव जीव शंखराजा थड़ अवतर्षो अमे धनपती जीव तेनी कांता यह. त्यां शंखराजा मुनीधर्म स्वीकारी वीश स्थानके निबद्ध छे तीर्थंकर नाम गोत्र जेणे एवो काल करीने अपराजित विमानमा उत्पन्न थयो. सेन्री श्री पण धर्मप्रभावधी त्यांज उत्पन्न थइ. धनजीत्र त्यांथी व्यवीने सौर्यपुर नगरमां दशदशारना मध्यमां ज्येष्ठ समुद्रविजय राजानी भार्या शिवादेवीनी कुंखे चतुर्दश महा स्वप्नचित पुत्ररुपे कार्त्तिक कृष्ण द्वादशी
For Private and Personal Use Only
भाषांतर
अध्य०२२ ||१२३९॥