SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra -belibe यज सूत्रम् ॥१३२३।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir auto- तानि पंचवतानां नामान्याह-अहिंसा, जीवानां बधो हिंसा, न हिंसाऽहिंसासर्वजीवेषु दया प्रथमं १. च पुनः सत्यं २ च पुनरस्तैन्यकं स्तेनम्य चौरस्येदं कर्म स्तैन्यं, न स्तैन्यमस्तैन्यं, अस्तैन्यमेाऽस्तैन्यकं ३. ततोऽ भाषांतर नंतरं ब्रह्म शीलं ४. च पुनरपरिग्रहं सर्वथा लोभत्यागः ५ म समुद्रपालः पंच महाव्रतानीमानि प्रतिपद्य जिनदे- १ जच्य०२१ शितं धर्म चरेत् सेवेत, महाव्रतानि गृहीत्वैकत्र न तिष्ठेदिति भावः कथंभूतः सः १' विऊ' इति विद्वान्, वेत्ति हेयोपादेयविधीनिति विद्वान ॥ १९ ॥ १२२३ ॥ ते पांच महाव्रतानां नामो कहे छे अहिंसा, जीवोनो वध हिंसा कहेवाय तेनुं वर्जन कर ते अहिंसा, सर्व जीवोने विषये दया राखवी ए प्रथम महात्रत. १ पुनः सत्य वचनादिकमां सत्य रहेनुं, आ बीजुं महाव्रत. २ अस्तेनक- स्तेन चोर तेनुं कर्म - स्वेनक ( कोइए न दीघेल वस्तुनुं ग्रहण कर ) एनुं वर्जन = अस्तेनक, आ त्रीजुं महाव्रत, ३ आना पछी ब्रह्म एटले शील- (ब्रह्मचर्य) ए चोयुं महाव्रत, ४ अने अपरिग्रह - सर्वथा लोभत्याग, आ पांच महाव्रत. १ आ पांचे महाव्रतो ते समुद्रपाले स्वीकार्य अने जिनेश्वरे देशना करेल धर्मने सेवा लाग्या. महाव्रत गृहण करीने एकत्र स्थिति न कराय तेथी विहार कयों. ते केवा ? विद्वान्, अर्थात् | आ ग्रहण करवा योग्य के तथा आ त्याग करवा योग्य छे एवा वस्तुविवेकने जाणनारा ॥ १२ ॥ सव्वेहिं भूएहिं दयाणुकंपे. खंतिस्वमे संजय बंभगारी । सावज्जजोगं परिवज्जयंते, चरिज भिख्खू सुसमाहिइंदिए । सर्व भूत-प्राणीमाम दयानुकंपी= प्रियहित वचमो वढे सर्व प्रति रक्षणभावे वर्ततो तथा शांतिक्षमा-क्षांति राखी अन्य कृत अनादरने सहन करतो. वळी संवत=साधुना आचार पाळवामां प्रयत्नवान् रही तथा ब्रह्मचारी अह्मचर्य धारण करतो, एवो भिक्षु तु सावद्ययोग-सदोषव्यवसायनो त्याग For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy