________________
Shri Mahavir Jain Aradhana Kendra
उचराज्यचनम् ॥। १२२४ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
करीने इंडियाने सम्यक् प्रकारे समाहित
राखोने चारित्र मार्गने विषये चरजे-बिहरने. १३
व्या० - ' भिख्खू' इति भिक्षुः समुद्रपालितसाधुः सुसमाहितेंद्रियः सन् 'परिज' इति विचरतेस्म. कथंभूतः सः सर्वेषु भूतेषु दयानुकंपी, सर्वेषु प्राणिषु दयया हितोपदेशरूपयाऽनुकंपनशीलो दयापालन पर: स दयानुकंपी. पुनः कथंभूतः १ क्षांतिक्षमः क्षांत्या तत्त्वलोचनतया क्षमते दुष्टानां दुर्वचनताडनादिकमिति क्षांतिक्षमः पुनः कथंभूतः १ संगतः साध्वाचारपालकः पुनः कथंभूतः १ ब्रह्मचारी, ब्रह्मणि परमात्मस्वरूपे चरतीति ब्रह्मचारी ब्रह्मचर्यधारको वा पुनः स किं कुर्वन् विश्वरतेस्म ? सावद्ययोगं वर्जयन्, सपापयोगं परित्यजन् |१३|
भिक्षु = समुद्रपालित साधु, सुसमाहितेंद्रिय - एटले इंद्रियोने सारी रीते समाहित = एकाग्र वश राखीने विचरखा लाग्या. केवा थइने ? सर्व भूतोमां दयानुकंपी अर्थात् प्राणी मात्रने विषये हितोपदेशरूप तथा रक्षणरुप दयापालनना स्वभाववाळो तथा क्षांतिक्षम एटले तव लोचना वडे दुष्टोनां दुर्वचनताऽनादिकने सहन करनारो; वळी संयत-साधुना आचार पाळवामां हमेशां सावधान रहे तो तथा ब्रह्मचारी ब्रह्म-परमात्मस्वरूपने विषये विचरे ते - ब्रह्मचारी, अथवा ब्रह्मचर्य व्रतोनो धारक थइ विचरता लाग्या. केम करी विचरता हता : सावद्ययोग- पापयुक्त क्रियाओनो परित्याग करीने. ।। १३ ।।
कालेण कालं बिहरिज रहे, बलाबलं जाणिय अप्पणो ऊ । सीहोव्य सहेण न संतसिज्ञा, बजोग सुच्चा न असम्भमा ॥ काळे - नियत समये ते ते काळनी उचित क्रियाओ करीने तथा आत्मा-पोता बळावळ जाणीने राष्ट्रने विषये विहार करे. सिंहनी पेठे शब्द वडे त्रास न पामे, तेमज कोइनो वाभ्योग=अशुभ वचन सांभळीने पोते कंहू पण असभ्य वचन न बोले, १४
For Private and Personal Use Only
भाषांतर अध्य०२१
१२२४॥