________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मातापिता स्वजनादि संबंधने स्थजीने पर्यायधर्म-साधुधर्मने विषये अभिरुचित्राको था. अने ब्रतो तथा शील अने परीघहोमा हविवाको था."
व्या-समुद्रपालो भगवान् आत्मने 'परियायधम्म' प्रवज्याधर्ममभिरोचयेत्. च पुनर्ब्रतानि अहिंसाउपराध्यनृतास्तेगब्रह्माकिंचनत्वलक्षाणि पंच, तथा शीलान्युत्तरगुणरूपाणि शुद्धाचारगोचरीकरणसप्ततिरूपाणि, तान्य
मापांतर कानम् ॥१२२२॥ प्यात्मनेऽभिरोचयेत् अर्थात्प्रवज्यां जग्राहेत्यर्थः, किं कृत्वा ? संग स्वजनादिसंबंधं त्यक्त्वा, य: पादपूरणे.
M॥११ ॥ कथंभूतं संगं ? ' महाकिलेस' महान क्लेशो यस्मात्स महाक्लेशस्तं. पुनः कथंभूतं संग महान् मोहो यस्मिन् ५स महामोहस्तं महामोहं प्रचुराज्ञानसहितं. पुनः कथंभूतं 'कसिणं' कृष्णलेश्याया हेतुं, तस्मात्कृष्णं, पुनः कथंभूतं ? भयानकं भयजनकमित्यर्थः ॥११॥
समुद्रपाल भगवान् पोते पर्यायधर्म-प्रव्रज्याधर्मने अभिरुचिपात्र कर्यो. वळी व्रत-अहिंसा सत्य अस्तेय ब्रह्मचर्य अकिंचनत्व लक्षण पांच व्रत, तथा शील-उत्तरगुणरूप शुद्धाहारादिक, अने परिषहोने पोते अभिरुचिपात्र कर्या स्वीकार्या; अर्थात् प्रव्रज्या * अंगीकार करी. केम करीने ? संग एटले स्वजनादिकना संबंधने त्यजीने; आ संगपदना पछी थळे ते पादपूराणार्थ अथ शब्दना |
शेष जेवो. संग केवो ? महाक्लेशनो उद्भावक तथा जेमां महामोह-प्रचुर अज्ञान रहेलं छे एवो, वळी कृष्ण लेश्यानो हेतु होवाथी ए संग पोते पण कृष्णपद निर्देश्य तेमज भयानक एटले नानाविध भयनो जनक के.११॥ | अहिंस सच्चं च अतेणगं च, तत्तो यबंभ अपरिग्गहं च । पडिवजिया पंच महब्वयाई, चरिज धम्म जिणदेसिय विऊ।। अहिंसा, सत्य, अस्तेनक तथा पछी ब्रह्मचर्य अने अपरिग्रह, ए पांच महाबतीने प्रतिपक्ष थयु-स्वीकारवां, अने विद्वान् था जिनेंदेशित कहेला धर्मने आचरवो.
For Private and Personal Use Only