________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्सराध्य बन खम् ॥१२२१॥
CIRCIEFRESS
तेने जोइने समुत्रपाल संविग्न खिन्नचित्त थड्ने आम बोल्या के- अहो! अशुभ कर्मोनू आयु पापक निर्माण परिणाम आवे ! ५। व्या-समुद्रपालः संवेगं प्राप्तः सन्निदमब्रवीत्. किं कृत्वा तं चौरं वध्यं दृष्ट्वा. इदमिति किं ? अहो इत्या-|
| माषांवर ॥ श्चर्येऽशुभानां कर्मणामिद पापक निर्याणमशुभं प्रांतं दृश्यते ॥९॥
अध्य०११ समुद्रपाल संवेगने पामीने आq बोल्या, केम करीने ? ते वधार्थ लइ जवाता चोरने जोइने | गोल्या ? अहो आश्चर्य । ११२१॥ अशुभ कर्मोनुं आ पापक निर्याण ? आयु अशुभ प्रांत-छेडो परिणाम देखाय छे ! ॥९॥
संबुद्धो सो तहिं भयवं । परमसंवेगमागओ॥ आपुच्छम्मापियरं । पब्बइए अणगारियं ॥१०॥
ते समुद्रपाल भगवान् स्यांज-गोखमा बेठा हता स्यांज-संबुद्ध प्रतिबुद्ध धया अने परमसंवेग-उप्रवैराग्य ने प्राप्त थया, एज समये माता पिताने | पूीने अनुज्ञा लाइने अनगारस्व-साधुत्वने प्रबजित स्वीकार्यु | व्या.-स ममुद्रपालो भगवान् माहात्म्यवान संबुद्धः प्रतिबुद्धः सन् परमसंवेगमागतः, परमवैराग्यं प्राप्त:18
मातापितरमापृच्छयानगारत्वं प्रव्रजितः, प्रकणांगीकृतवान् ॥१०॥ * ते समुद्रपाल भगवान् माहात्म्यवान् संबुद्ध एटले प्रतिबोष पाम्या. अने परम संवेग-परमवैराग्यने पामी माता पिताने पछी ४ अर्थात् तेओनी अनुमति मेळवी पोते अनगारित्वने प्रवजित थया-एटले साधुत्वनो प्रकर्षे करी अंगीकार को. ॥१०॥ जहित्तु संगंथ महाकिलेस, महंतमोहं कसिणं भयावहं । परियायधम्मं अभिरोपहजा, वयाणि सीलाणि परिसहे या
महा क्लेशदायक तथा महामोहवाळो भने कृष्ण-अर्थात्-कृष्णय लेश्या कारण होकाथी कृष्ण नेमज भयावह भयोत्पादक एचा संगने-एटले
For Private and Personal Use Only