SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपराज्य नत्रम् ॥१२१७॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निधना प्रवचनमां, एटले वीतरागना सिद्धांतां पण विद्वान् एव ते श्रावक पहाणवटे व्यवहार कस्तोकस्तो एकसमये पिहुंड नामनानगरे आदी पो. व्या० - स पालितनामा श्रावको महात्मा निग्रंथे प्रावचने श्रीवीतरागस्य सिद्धांते कोविदोऽभूत् स पालित एकदा पोतेन व्यवहरन् प्रवहणेन वाणिज्यं कुर्वन् पिहुंड नाम नगरमागतः चंपानगरीतः प्रवहणमामा व्यापारा पहुंडनगरं समायात इति ॥ २ ॥ ते पालित नामनो श्रावकमहात्मा निग्रंथ प्रावचनमां अर्थात् वीतराग प्ररूपित सिद्धांतमां कोविद पंडित हतो, ते पालित एकदा- वहा| वडे वाणिज्य = व्यापार करतो पिहुंड नामना नगरे आवी पहोंच्यो. चंपानगरीथी वहाणमां चडी व्यापारार्थे पिहुंड नगर आवी चढ्यो. पिहुंढे ववहरतस्स | वाणिओ देह धूपरं । तं ससत्तं पइगिज्झ । सयं देतं पट्टिए ॥ ३ ॥ हवे एपिड नगरमभ्यवहारयापार करवा लाग्यो त्यारे कोइ एक वाणीये लेने (पोतानी) दीकरी दीधी=परणावी, पछी ते श्री सरस्वा= गर्भिणी थह एटले तेजीने माथे इ ए पालित स्वदेश तरफ प्रस्थित भयो. ३ व्या०—अथ तत्र पिहुंडनगरे कश्चिद्वणिक व्यवहरतस्वरूप पालितस्य गुणैः संतुष्टः सन् पालिताय धूयरमिति पुत्रीं ददाति स च पालिनस्त्रां परिणीय कतिचिद्दिनानि तत्र स्थित्वा तां वणिक्पुत्रीं ससत्वां सगर्भा प्रतिगृह्य स्वक देशप्रति प्रस्थितः पिहुंडाचंपांप्रति चलितः ॥ ३ ॥ पछी ते पिहुंडनगरमां व्यापार करतो हतो तेवामां ते पालितना गुणोथी संतुष्ट थयेला कोइ एक वणिके पोतानी दुहिता-पुत्री पालितने दीधी-परणावी. हवे तेणीने परणीने केटलाक दिवस ते पिहुंडनगरमा रह्यो तेवामां ते वणिक्नी पुत्री ससन्त्वा = सगर्भा For Private and Personal Use Only भाषांतर अध्य०२१ ॥१२१७०
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy