________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥अथैकविंशमध्ययनं प्रारभ्यते ॥ पूर्वस्मिन्नध्ययनेऽनाथत्वमुक्तं, तदनाथत्वं विविक्तचर्यया विचार्यते, अतोऽस्मिन्नध्ययने विविक्तचर्योच्यते- 18 मातिर यात्रम् पूर्वनाधीशमा अध्ययनमा अनाव कडेवामां आव्यु ते अनाथपणानो विचार विविक्त चर्चावडे थइ थइ शके तेटला माटे |
अध्य०२१ ॥१२१६॥
१२१६॥ आ एकवीशमा अध्ययनमा विविक्तचर्या एकांतचर्या कहेवामां आवे छे.
चंपाए पालिए नाम । सावए आसि वाणिए || महावीरस्म भगवओ। सीसो सो उ महप्पणो ॥१॥ चंपा नामनी नगरीमा पालित नामे श्रावक वाणीमो हतो ते महात्मा श्रीमहावीर भगवाननो शिष्य हतो. ॥१॥
व्या.--'चंपाए' इति चपायां नगाँ पालित इति नाम्ना श्रावको देशविरतिधारी वणिगासीत् . कीदृशः स वणिक् ? भगवतो महाबीरस्य महात्मनो महापुरुषस्य तीर्थंकरस्य शिष्यः शिक्षाधारका. 'सो उ' इति म पुनः जापालितो नाम श्राद्धः कीदृशो वर्तते ? तदाह-॥१॥
___चंपा नगरीमा पालित एवा नामनो श्रावक एटले देशविरतिधारी वाणीयो हतो. ए वणिक् केवो हतो? भगवान् महात्मा |श्रीमहावीरस्वामी तीर्थकर महापुरुषम्नो शिष्य-अर्थात् महावीरस्वामीए तेने प्रतिबोध करी श्रावक करेलो तेथी ते तेमनो शिष्य कडेवायो. ॥ १ ॥ हवे ए पालित नामनो श्राद्ध केवो हतो ते कई छ
निग्गंथे पावयणे । सावए सेवि कोविए । पोएण ववहरते । पिहुंडं नगरमागए ॥२॥
*SHA
KESARJANUAR
For Private and Personal Use Only